________________
श्री सोध- त्य નિર્યુક્તિ
118311
भाष्य : वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ ।
नाणाइतियं तव कोहनिग्गहाई चरणमेयं ॥ २ ॥
IT
वृत्ति : व्याख्या-भवतीति क्रियाऽनुवर्तते, व्रतादि चरणं भवतीति योगः । व्रतानि - प्राणातिपातादिनिवृत्तिरूपाणि, 'समणधम्म त्ति श्रमणाः साधवो धारयतीति धर्मः श्रमणानां धर्मः क्षान्त्यादिकश्चरणं भवतीति सर्वत्र ण मीलनीयम् । 'संजमे 'ति सम्- एकीभावेन यमः संयमः, उपरम इत्यर्थः, च प्रेक्षोपेक्षादिरूपः सप्तदशप्रकारः । ण स्स ' वेयावच्चं 'त्ति व्यावृत्तस्य भावो वैयावृत्त्यं, आचार्यादिभेदाद् दशप्रकारं च शब्दः समुच्चये, किं समुच्चिनोति ? स्म | विनयश्च । बंभगुत्तीओ त्ति ब्रह्म इति ब्रह्मचर्यं तस्य गुप्तयो ब्रह्मचर्यगुप्तयः चर्यशब्दलोपादेवमुपन्यासः कृतः, ताश्च. गवसत्यादिका नव ब्रह्मचर्य - गुप्तयः । 'नाणाइतियं 'ति ज्ञायतेऽनेनेति ज्ञानम् - आभिनिबोधिकादि तदादिर्यस्य व ज्ञानादित्रयस्य तत् ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्त्रिकं च ज्ञानादित्रिकम् । 'तव' इति व् तापयतीति तपो- द्वादशप्रकारमनशनादि । 'कोहनिग्गहाइ' इति 'क्रुध कोपे' क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्य निग्रहः क्रोधनिग्रहः स आदिर्यस्य मानादिनिग्रहकदम्बकस्य तत्क्रोधनिग्रहादि चरणमेतत् ।
भ
ओ
ચન્દ્ર. ઃ હવે ભાષ્યકાર નિર્યુક્તિગાથા-૨માં ૨હેલ ચરણ પદનું વ્યાખ્યાન કરવા માટે આ ગાથાસૂત્રને કહે છે.
णं
स
म
ला. -२
11 83 11