________________
ह्येकाकी स्वपन् प्रमादवान् भवति स्त्र्याधभियोगसंभवात्, ततश्च निद्रावशं प्राप्तस्य उपधिरुपहन्यते, अतोऽकल्पनीयो नियुजित भवति परिणापनीयवासौ । गच्छे त स्वपतोऽपि नोपहन्यते, किं कारणम् ?, यतस्तत्र केचित्सुत्रपौरुषीं कुर्वन्ति, अन्ये
ण द्वितीयप्रहरेऽर्थानुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थं, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ॥१५॥
स ततश्च रात्रौ नैकोऽपि प्रहरः शून्यः, अतो नोपहन्यते उपधिः, एकाकिनस्तु जागरणं नास्त्यत उपघातः । 'पडिबझंतो व म जो उन मिलिज्ज'त्ति प्रतिबध्यमानो वा व्रजादिषु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः। म " किं कारणम् ?, एकाकिनः पर्यटनं नोक्तम्, एकाकी च पर्यटन् प्रमादभाग् भवति, अतो व्रजादिप्रतिबन्धे| प्युपधिरुपहन्यते । यस्तु पुनर्जागर्ति तस्मिन् दिवसेऽभुक्तो न च व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसेऽमिलन्नपि नोपधिमुपहन्ति । 'जइवि चिरेणं ति किं बहुना ?, जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसै-स्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति ।
(भा.-८७
SEथ 44S
ચન્દ્ર. : હવે જો આ ખગૂડ એકાકી બની ગયા બાદ ઉપાશ્રયાદિમાં ઉંઘી જાય, તો પછી એને પ્રમાદજન્ય દોષ લાગે. અને તેથી તેની બધી ઉપાધિ હણાઈ જાય. અને હણાયેલી ઉપધિ અકલ્પનીય બની જાય,
આ જ વાતને કહે છે. मोधनियुस्ति-माध्य-८३ : 2ीर्थ : मेसी साधु घाय, तो धी गयेसा मेसी साधुनी ७५षि us aय.
१५॥
fo FE