________________
श्रीमाध-त्यु
નિર્યુક્તિ
ટીકાર્થ : નીકળવાના આગલા દિવસે સાંજે આચાર્યો સંકેત કરવો - બધાને જણાવવું કે “આપણે અમુક સમયે નીકળશું.” અને નીકળ્યા બાદ અમુક સ્થળે આરામ કરીશું. અમુક સ્થલે રહેવાસ થશે. અમુક ગામમાં ભિક્ષાટન કરીશું.
આમ એક તો આ ઉપર બતાવેલો સંગાર છે. જયારે બીજો સંગાર = સંકેત ખગૂડને અપાય છે.
॥ १२॥
वृत्ति : स चैवमाह - ओ.नि.भा. : रतिं न चेव कप्पइ नीयदुवारे विराहणा दुविहा ।
मा.-८२ पण्णवण बहुतरगुणा अणिच्छ बितिओ व उवही वा ॥१२॥ 'रतिं न चेव कप्पति 'त्ति रात्रौ साधूनां गमनं न कल्पते, द्विविधविराधनासंभवात्, यत उक्तं दिवापि तावत्' 'नीयदुवारे विराहणा दुविहत्ति दिवाऽपि तावदयं दोषः, 'नीयदुवारं तमसं, कोट्ठगं परिवज्जए' (द.वै.अ.५.उ.१ गा. २०) (नीचद्वारं तामसं कोष्ठकं परिवर्जयेत्) इति वचनात्, नीचद्वारे द्विविधा विराधना सतमस्कत्वाद् आस्तां तावद्रात्रौ, एष
च धर्मश्रद्धया नेच्छति 'पण्णवण बहुतरगुण'त्ति पुनश्च तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा वी दृश्यन्ते बालवृद्धादयः सुखेन गच्छन्ति रात्रौ, न तृषा बाध्यन्ते इति, 'अणिच्छत्ति अथ तथाऽपि नेच्छति गमनम् वी॥१२॥
PR TO bra