SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ श्रीमाध-त्यु નિર્યુક્તિ ટીકાર્થ : નીકળવાના આગલા દિવસે સાંજે આચાર્યો સંકેત કરવો - બધાને જણાવવું કે “આપણે અમુક સમયે નીકળશું.” અને નીકળ્યા બાદ અમુક સ્થળે આરામ કરીશું. અમુક સ્થલે રહેવાસ થશે. અમુક ગામમાં ભિક્ષાટન કરીશું. આમ એક તો આ ઉપર બતાવેલો સંગાર છે. જયારે બીજો સંગાર = સંકેત ખગૂડને અપાય છે. ॥ १२॥ वृत्ति : स चैवमाह - ओ.नि.भा. : रतिं न चेव कप्पइ नीयदुवारे विराहणा दुविहा । मा.-८२ पण्णवण बहुतरगुणा अणिच्छ बितिओ व उवही वा ॥१२॥ 'रतिं न चेव कप्पति 'त्ति रात्रौ साधूनां गमनं न कल्पते, द्विविधविराधनासंभवात्, यत उक्तं दिवापि तावत्' 'नीयदुवारे विराहणा दुविहत्ति दिवाऽपि तावदयं दोषः, 'नीयदुवारं तमसं, कोट्ठगं परिवज्जए' (द.वै.अ.५.उ.१ गा. २०) (नीचद्वारं तामसं कोष्ठकं परिवर्जयेत्) इति वचनात्, नीचद्वारे द्विविधा विराधना सतमस्कत्वाद् आस्तां तावद्रात्रौ, एष च धर्मश्रद्धया नेच्छति 'पण्णवण बहुतरगुण'त्ति पुनश्च तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा वी दृश्यन्ते बालवृद्धादयः सुखेन गच्छन्ति रात्रौ, न तृषा बाध्यन्ते इति, 'अणिच्छत्ति अथ तथाऽपि नेच्छति गमनम् वी॥१२॥ PR TO bra
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy