________________
श्रीमो नियुजित
॥११॥
(भा.-८१
मोटी, नाना... १३ सोय छे. (3) ७४८ द्वारमा भेडे साधु स्थानमा स्थि२ २४तो. थाय छे. આ ૧૭૭મી ગાથા એ દ્વારગાથા છે. वृत्ति : इदानीं नियुक्तिकृतोपन्यस्तं सङ्गारद्वारं भाष्यकृत् व्याख्यानयन्नाह - ओ.नि.भा. : आओसे संगारो अमुई वेलाए निग्गए ठाणं ।
अमुगत्थ वसहिभिक्खं बितिओ खग्गूडसंगारो ॥११॥ 'आओसे 'त्ति प्रदोषे 'संगारो 'त्ति सङ्केतः आचार्येण वक्तव्यः, कथम् ? 'अमुई वेलाए'त्ति अमुकया वेलया यास्यामः । पुनश्च 'निग्गए ठाणं अमुगत्थ' निर्गतानां सताममुकत्र स्थान-विश्रामस्थानं करिष्यामः । वसहि'त्ति अमुकत्र वसतिर्भविष्यति-वासको भविष्यतीत्यर्थः । 'भिक्ख'त्ति अमुकगामे भिक्षाटनं कर्त्तव्यम् । एकस्तावदयं 'सङ्गारः' सङ्केतः। 'बितिओ खग्गूडसंगारो 'त्ति द्वितीयः सङ्केतः खग्गूडस्य दीयते ।
ચન્દ્ર. ઃ હવે નિર્યુક્તિકાર વડે (૧૭૫-૧૭૬મી ગાથામાં) દર્શાવાયેલા બે સંકેતનું ભાણકાર વ્યાખ્યાન કરતા કહે છે કે
ઓશનિયુક્તિ-ભાગ-૯૧: ગાથાર્થ : સાંજે સંકેત કરવો કે “અમુક સમયે નીકળશું. નીકળ્યા બાદ અમુક સ્થળે વસતિ, અમુક સ્થળે ભિક્ષા કરશું.” તથા બીજો સંકેત ખગૂડનો સંકેત છે.
वा ॥११॥