SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ श्रीमो नियुजित ॥११॥ (भा.-८१ मोटी, नाना... १३ सोय छे. (3) ७४८ द्वारमा भेडे साधु स्थानमा स्थि२ २४तो. थाय छे. આ ૧૭૭મી ગાથા એ દ્વારગાથા છે. वृत्ति : इदानीं नियुक्तिकृतोपन्यस्तं सङ्गारद्वारं भाष्यकृत् व्याख्यानयन्नाह - ओ.नि.भा. : आओसे संगारो अमुई वेलाए निग्गए ठाणं । अमुगत्थ वसहिभिक्खं बितिओ खग्गूडसंगारो ॥११॥ 'आओसे 'त्ति प्रदोषे 'संगारो 'त्ति सङ्केतः आचार्येण वक्तव्यः, कथम् ? 'अमुई वेलाए'त्ति अमुकया वेलया यास्यामः । पुनश्च 'निग्गए ठाणं अमुगत्थ' निर्गतानां सताममुकत्र स्थान-विश्रामस्थानं करिष्यामः । वसहि'त्ति अमुकत्र वसतिर्भविष्यति-वासको भविष्यतीत्यर्थः । 'भिक्ख'त्ति अमुकगामे भिक्षाटनं कर्त्तव्यम् । एकस्तावदयं 'सङ्गारः' सङ्केतः। 'बितिओ खग्गूडसंगारो 'त्ति द्वितीयः सङ्केतः खग्गूडस्य दीयते । ચન્દ્ર. ઃ હવે નિર્યુક્તિકાર વડે (૧૭૫-૧૭૬મી ગાથામાં) દર્શાવાયેલા બે સંકેતનું ભાણકાર વ્યાખ્યાન કરતા કહે છે કે ઓશનિયુક્તિ-ભાગ-૯૧: ગાથાર્થ : સાંજે સંકેત કરવો કે “અમુક સમયે નીકળશું. નીકળ્યા બાદ અમુક સ્થળે વસતિ, અમુક સ્થળે ભિક્ષા કરશું.” તથા બીજો સંકેત ખગૂડનો સંકેત છે. वा ॥११॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy