SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ भो श्री मोध-त्यु નિર્યુક્તિ ॥ ५४७॥ નિ.-૧૪૯ SEE O વગેરે એટલે કે તળેલી પુરી વગેરે મળતી હોય, તથા પેય=રાબ મળતી હોય, પટોલાદિ વનસ્પતિનો રસ મળતો હોય, ઉકાળેલુ દૂધ મળતું હોય. યાચના કરાયેલા કે યાચના વિના જયાં આ બધા દ્રવ્યો મળતા હોય. આમ જે ક્ષેત્રમાં જે વસ્તુ ઈષ્ટ હોય તે ક્ષેત્રમાં જો તે તે વસ્તુ મળતી હોય તો આવા પ્રકારનું ક્ષેત્ર પ્રધાન કહેવાય. वृत्ति : इदानीमपराहे भिक्षावेलां प्रतिपादयन्नाह - ओ.नि. : चरिमे परितावियपेज्जजूस आएस अतरणट्ठाए । एक्कक्कगसंजुत्तं भत्तटुं एक्कमेक्कस्स ॥१४९॥ 'चरिमे' चरमपौरुष्यामटन्ति, तत्र च परितलितानि पेया जूषश्च यदि लभ्यते ततः ‘आएस'त्ति प्राधूर्णकः 'अतरण 'त्ति ग्लानस्तदेषामर्थाय भ्रमति, ततश्च तत्प्रधानम् । एवं तेऽटित्वा 'भत्तटुं'ति उदरपूरण मेकस्याऽऽनयन्ति, कथम्? एक्केक्कगसंजुत्तं एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैकसंयुक्तमानयन्ति, 'एक्कमेक्कस्स'त्ति परस्परस्य आनयन्ति, एतदुक्तं भवति-द्वौ साधू अटतः एक आस्ते प्रत्युषसि, पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेक आस्ते अपरः प्रयाति प्रथमव्यवस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालः स्थितः, स प्रथमस्थितरक्षपालेन सह व्रजति, इतरस्तु येन वारद्वयमटितं स तिष्ठति । एवमेषां त्रयाणामेकैकस्य सङ्घाटककल्पनया वारद्वयं पर्यटनं योजनीयम्। PREP वी॥५४७॥ PP
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy