SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ " ॥ ४६४॥ वृत्ति : किंविशिष्टे ?, अत आह - ओ.नि. : अहुणुव्वासिअ सकवाड निब्बिले निच्चले वसइ सुण्णे । अनिवेइएयरेसिं गेलन्नि न एस अम्हंति ॥१०७॥ 'अहुणुव्वासिय'त्ति अधुना यदुद्वसितं तदपि सकपाटं यदि भवति तदपि निर्बिलं भवति तदपि यदि निश्चलं भवति में न पतनभयं यत्र, तत्र वसितव्यं, तत्र चैषां गाथोपन्यस्तानां चतुर्णां पदानां षोडशभङ्गका निष्पद्यन्ते, स चैवंविधे गृहे निवसति कथयित्वा नित्यवास्यादीनां यथाऽहमत्रोषितो भवद्भिर्भलनीयो, यदा पुनः 'अणिवेदितेतरेसिं'ति यदा तु नि.-१०७ नित्यवास्यादीनामनिवेद्य वसति, तत्र च उषितः सन् दैवयोगाद् ग्लानः संजातस्ततो ग्लानत्वे सति नित्यवास्यादीनां स गृहस्थ आगत्य कथयति-यदुत प्रव्रजितोऽपटुः संजातः, ते नित्यवास्यादयोऽस्माकं न कथितमितिकृत्वा एवं ब्रुवते-'न एस अम्हं ति न एषोऽस्माकं-नायमस्मद्गोचरे, यन्द्र. : प्रश्न : मे शून्य गृह व मारनी विशेषतावा होय? समाधान : मोधनियुस्ति-१०७ : यार्थ : शून्य वसति (१) 8i x शून्य बनेर (२) ६२वावाणु (3) मी विनानु (४) निश्चल होय. जीजमाने व॥४॥४॥ FOR
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy