________________
श्री मोध-त्थु
वृत्ति : इदानीं वसतिद्वारमभिधीयते, स च साधुर्गच्छन् अस्तमनसमये वसतिं निरूपयति, सा च एतेषु स्थानेषु નિર્યુક્તિ निरूपणीया -
ओ.नि. : संविग्गसंनिभद्दग सुन्ने निइआइ मोत्तुऽहाच्छंदे । ॥४०॥
वच्चंतस्सेतेसुं वसहीए मग्गणा होइ ॥१०५॥ संविग्नेषु वसतिमार्गणा कर्त्तव्या, सञ्जी-श्राद्धः संविग्नभावितस्तस्मिन् वा वसतिमार्गणा कर्त्तव्या, भद्रकः ण | साधूनां तस्मिन्वा वसतिमार्गणा कर्त्तव्या, तदभावे शून्यगृहादौ वसतिमार्गणा कर्त्तव्या, 'णितियादित्ति नित्यवासादिषु, सनि.-१०५
आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते, तेषु वसतिमार्गणं कर्त्तव्यं, 'मोत्तुऽहाच्छंदे 'त्ति मुक्त्वा ग यथाच्छन्दान्स्वच्छन्दानित्यर्थः, तत्र वसतिर्न मृग्यते, व्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेर्मार्गणा-अन्वेषणं कर्त्तव्यम् । " इयं द्वारगाथा वर्त्तते ।
यन्द्र. : वे पाय/ वसतिद्वार बतावे छे.
વિહાર કરતો તે સાધુ રોકાવા માટે સૂર્યાસ્તના સમયે વસતિની તપાસ કરે. અને આ તપાસ આ પ્રમાણેના સ્થાનોમાં वी १२वानी छे.
वी॥४६ ॥