SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ । RE श्रीमोध-त्यु ओ.नि. : दिट्ठमदिट्ठा दुविहा नायगुणा चेव तहव अन्नाया । નિર્યુક્તિ अदिवावि अ दुविहा सुअअसुअ पसत्थअपसत्था ॥१६॥ ॥४४१॥ साधर्मिका द्विविधाः-दृष्टा अदृष्टाश्च, 'नायगुणा चेव तहय अण्णाया'ये ते दृष्टाः साधर्मिकास्ते द्विविधाःस. कदाचिज्ज्ञातगुणा भवन्ति कदाचिदज्ञातगुणाः । 'अदिहावि अ दुविहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपि द्विविधाःण 'सुयअसुय त्ति श्रुतगुणा अश्रुतगुणाश्च । 'पसत्था( स्थअ)पसत्थ'त्ति ये ते ज्ञातगुणास्ते द्विविधाः-प्रशस्तज्ञातगुणा स्स अप्रशस्तज्ञातगुणाश्च, येऽपि तेऽज्ञातगुणास्तेऽपि द्विविधाः-प्रशस्ताज्ञातगुणा अप्रशस्ताज्ञातगुणाश्चेति । येऽपि ते स्स A.-RE श्रुतगुणास्तेऽपि द्विविधाः-प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणाश्च । येऽपि तेऽश्रुतगुणास्तेऽपि द्विविधाः-प्रशस्ताश्रुतगुणा .. | अप्रशस्ताश्रुतगुणाश्च । यन्द्र. : वे यो) सायमिवार वा माटे छे. ઓઘનિયુક્તિ-૯૬: ગાથાર્થ : દષ્ટ અને અષ્ટ બે સાધર્મિકો છે. તથા જ્ઞાતગુણ અને અજ્ઞાતગુણ છે. અદૃષ્ટ પણ બે પ્રકારના છે. શ્રુત અને અશ્રુત, પ્રશસ્ત અને અપ્રશસ્ત. टार्थ : साधर्मिीले २ना छे. (१) पूर्व सोयेला (२) पूर्व नोयेला. ॥ ४४१॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy