________________
।
RE
श्रीमोध-त्यु
ओ.नि. : दिट्ठमदिट्ठा दुविहा नायगुणा चेव तहव अन्नाया । નિર્યુક્તિ
अदिवावि अ दुविहा सुअअसुअ पसत्थअपसत्था ॥१६॥ ॥४४१॥
साधर्मिका द्विविधाः-दृष्टा अदृष्टाश्च, 'नायगुणा चेव तहय अण्णाया'ये ते दृष्टाः साधर्मिकास्ते द्विविधाःस. कदाचिज्ज्ञातगुणा भवन्ति कदाचिदज्ञातगुणाः । 'अदिहावि अ दुविहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपि द्विविधाःण 'सुयअसुय त्ति श्रुतगुणा अश्रुतगुणाश्च । 'पसत्था( स्थअ)पसत्थ'त्ति ये ते ज्ञातगुणास्ते द्विविधाः-प्रशस्तज्ञातगुणा स्स अप्रशस्तज्ञातगुणाश्च, येऽपि तेऽज्ञातगुणास्तेऽपि द्विविधाः-प्रशस्ताज्ञातगुणा अप्रशस्ताज्ञातगुणाश्चेति । येऽपि ते स्स A.-RE
श्रुतगुणास्तेऽपि द्विविधाः-प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणाश्च । येऽपि तेऽश्रुतगुणास्तेऽपि द्विविधाः-प्रशस्ताश्रुतगुणा .. | अप्रशस्ताश्रुतगुणाश्च ।
यन्द्र. : वे यो) सायमिवार वा माटे छे.
ઓઘનિયુક્તિ-૯૬: ગાથાર્થ : દષ્ટ અને અષ્ટ બે સાધર્મિકો છે. તથા જ્ઞાતગુણ અને અજ્ઞાતગુણ છે. અદૃષ્ટ પણ બે પ્રકારના છે. શ્રુત અને અશ્રુત, પ્રશસ્ત અને અપ્રશસ્ત. टार्थ : साधर्मिीले २ना छे. (१) पूर्व सोयेला (२) पूर्व नोयेला.
॥ ४४१॥