SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु જવાબ નથી આપતો ?” (છૂપાયેલો માણસ કદાચ પહેલા સાધુ વચનથી બહાર ન નીકળે તો પણ આવા પ્રકારના બીજા નિર્યુક્તિ क्यनथी तो समय 'साधु भने यो छे.' मने मे बहार नाणी भावे...) આ રીતે કહેવા છતાં પણ કોઈ ત્યાં ન જણાય તો પછી આ રીતે સર્વ પ્રકારે ત્યાં ગૃહસ્થ ન જણાયે છતેં “અહીં એકાન્ત ॥ ४२४॥ छ.' म पारी निःश बनाने वापरे.. वृत्ति : अथ एभिरप्युपायैर्न प्रकटीभूतः सागारिकः, पश्चात्तु प्रकटीभूतो भुञ्जानस्य सतः ततःस्स ओ.नि.भा. : दिट्ठि असंभमपिंडो तुज्झवि य इमोत्ति साह वेउव्वी । .. सोवि अगारो दोच्चाइ नीइ मुणिउत्ति काऊणं ॥५७॥ दृष्टे सागारिके सति 'असंभम 'त्ति असम्भ्रमो-न भयं कर्त्तव्यम्, असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झवि अ इमोत्ति स्वाहा( साह) भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं करुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अ इमोत्ति स्वाहा-तवाप्ययं पिण्डः स्वाहा । वेउव्वि'त्ति विकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं च तं साधुं दृष्ट्वा सोऽप्यगारी 'दोच्चाइ' इति भयेन 'णीति' निर्गच्छति, 'मुणिउत्ति काऊणं' पिशाचोऽयमितिकृत्वा। EFFEER मा. FD TO Ps
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy