SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ण मो मो શ્રી ઓધ-સ્થ ગુપ્ત બનેલા મળી શકે છે. એટલે વિનવિહારિાં વિશેષણ લીધું છે. આમ આ ચાર વિશેષણોવાળાનું વૈયાવચ્ચ અવશ્ય કરવું. નિર્યુક્તિ 11 32411 म म ण म्म वृत्ति : उक्तं ग्लानद्वारम् अथ सञ्ज्ञिद्वारं संबन्धयन्नाह द्वारगाथा - ओ.नि. : एवं गेलन्नट्ठा वाघाओ अह इयाणि भिक्खट्टा । वइयग्गामे संखडि सन्नी दाणे अ भद्दे य ॥ ८५ ॥ एवं ग्लानार्थं 'व्याघातो' गमनप्रतिबन्धस्तस्य स्यात् । 'अथे 'त्यानन्तर्ये, इदानीं भिक्षार्थं गमनविघातो न कार्य इत्यध्याहारः । अथवाऽन्यथा एवं तावद् ग्लानार्थं गमनव्याघात उक्तः, इदानीं भिक्षार्थं यथाऽसौ स्यात्तथोपदर्श्यते'वइयग्गामे संखडि सन्नी दाणे य भद्दे य'त्ति, व्रज इति-गोकुलं तस्मिन् भिक्षार्थं प्रविष्टस्य गमनविघातः स्यात्, ग्रामःप्रसिद्धः संखडी-प्रकरणं सञ्ज्ञी - श्रावकः 'दाणे 'त्ति दानश्राद्धकः 'भद्दे अत्ति भद्रकः साधूनां चशब्दान्महानिनादकुलानि । ચન્દ્ર. : (ભાષ્યકારે ઓઘનિર્યુક્તિ ગાથા-૮૪નું વિસ્તારથી વર્ણન કરી દીધું. હવે પછી ઓઘનિર્યુક્તિ ગાથા શરૂ થાય છે.) जीभुं "द्वितीयग्लान" द्वार हेवार्ड गयुं. 각 ण TH नि.-८५ भ व 347 म्म II 강 ॥ ३८५ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy