SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ मो श्री सोध- त्थ નિર્યુક્તિ 11 323 11 ण અથવા તો આ પ્રમાણે અર્થ થાય કે ચરણ-કરણમાં આળસુ અને માટે જ સદ્ભાવ=સમ્યગ્દર્શન સમ્યક્ ચારિત્રપરિણામાદિથી પરાËખ એવા તે પાસસ્થાદિ બધાયનું જો તૈયાયચ્ચ કરવાનું કહ્યું છે. તો બીજાઓનું તો અવશ્ય કરવું म ४ भेजे (जीभ अर्थभां चरणकरणालसानां + सद्भावपराङ्मुखानां विशेषणो पार्श्वस्थाहि जघा ४ साथै भेडवा . ) ण स स्स हा भ ટીકાર્થ : સદ્ભાવ એટલે તત્ત્વ, એટલે કે સમ્યગ્દર્શન. તેનાથી પરામુખ તરીકે નિહ્નવો લેવા. પાર્શ્વસ્થાદિએ ચરણકરણમાં આળસુ તરીકે લેવા. स्म वृत्ति: एतदेवाह ओ.नि.भा. : किं पुण जयणाकरणुज्जयाण दंतिंदिआणं गुत्ताणं । संविग्गविहारीणं सव्वपयत्तेण कायव्वं ॥ ४९ ॥ किं पुनः- किमुत यतनाकरणे उद्यताः- उद्युक्तास्तेषां दान्तेन्द्रियाणां गुप्तानां मनोवाक्यगुप्तिभिः संविग्नविहारिणःउद्यतविहारिणो मोक्षाभिलाषिण इत्यर्थः, एतेषां सर्वप्रयत्नेन कार्यम् । किं पुनः कारणमेतावन्ति विशेषणानि क्रियन्ते ? एकस्यैव युज्यमानत्वात्तन्न, तथाहि यद्येतावदुच्यते-यतनाकरणोद्यतानामिति, ततः कदाचिन्निवका अपि यतनाकरणोद्यताः स्युः, अत आह- दान्तेन्द्रियाणां गुप्तानां चेति । तेऽपि दान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं - or मो णं स म DI स्म ग ला.-४८ म हा at 11 32311
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy