________________
श्री माध- નિર્યુક્તિ
॥ 3800
ओ.नि. : जाए दिसाए गिलाणो ताए दिसाए उ होइ पडियरणा ।
पुव्वभणिअंगिलाणे पंचण्हवि होइ जयणाए ॥८४॥ यया दिशा ग्लानस्तिष्ठति तया दिशा 'पडिअरण'त्ति प्रतिपालनां करोति साधूनां, अथवा 'पडिअरण'त्ति निरूवणंआलोचनं तस्य श्रावकदानस्य करोति । तच्च परीक्षणं ग्लानपरिचारकसाधुदर्शने सति भवति अत उक्तं - यया दिशा ग्लानस्तया दिशा 'पडिअरण'त्ति पुव्वभणिअं 'गिलाणे 'त्ति पूर्वभणितो ग्लानविषयो विधिदृष्टव्यः " | साम्भोगिकाऽसाम्भोगिकस्य ग्लानस्य । किमस्यैव प्रतिचरणं कर्त्तव्यं ?, नेत्याह - 'पंचण्हवि होति जयणाए' स.-८४ पञ्चानामपि-पासत्थोसण्णकुसीलसंसत्तणितिआणं यतनया प्रासुकेनानपानेन कर्त्तव्यं प्रतिजागरणमिति,. अपिशब्दान्निलवका देवकुलप्रतिपालकाश्च गृह्यन्ते । इयं नियुक्तिगाथा ।
यन्द्र. : प्रश्र : पोरीने या य?
ઓઘનિર્યુક્તિ-૮૪: ગાથાર્થ : જે દિશા તરફ ગ્લાન હોય તે દિશા તરફ રહી રાહ જુએ. ગ્લાનમાં પૂર્વે કહેલ વિધિ छ. पांयेयनी (पासत्याहिनी) यतनापूर्व वैयाक्थ्य थाय.
સમાધાન : જે દિશામાં ગ્લાન હોય, તે દિશા તરફ સાધુઓની રાહ જુએ. અથવા ડિવરના શબ્દનો અર્થ એવો પણ થh ૩૬૦