________________
श्री मोध-त्यु
HERE
'निक्षिप्य' विमुच्य साधुहस्ते, किम् ?, उपकरणं-पात्रकादि, ततः ‘कृतिकर्म' वन्दनं करोति, ततश्च 'दीवणं'ति નિર્યુક્તિ आगमनकार्याविर्भावनं करोति । 'अणाबाह'त्ति, अणाबाधा यूयम् ?, एवं पृष्टे सति तेऽप्याहु-अनाबाधा वयमिति ।
ण 'पुच्छण'त्ति ततः साधुरेवमाह-त्वदर्शनार्थमहं प्रविष्ट आसमिदानी व्रजामीत्येवं पृच्छति, ततस्तेऽपि साधवो यद्यस्ति ॥ २५॥
- सहायस्तं दत्त्वा प्रेषयन्ति । अथ तत्र कश्चिद् ग्लानस्तत एवं ब्रवीति - अहमेनं ग्लानं प्रतिचरामीति, ततस्तेऽप्याहुः-विद्यन्त म एव प्रतिचारकाः, एवमभिधाय 'विसज्जण( णय )त्ति तं साधु 'विसर्जयन्ति' प्रेषयन्ति वयमेव भलिष्याम इति। अथ ण न विसर्जयन्ति, एतच्च ब्रुवते-सर्वमत्र ग्लानप्रायोग्यमौषधादि लभ्यते, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेशं
मः, ततः स उपदश स्स | ददाति-इदमौषधमनेन संयोज्य देयमिति । अथ त एवं बुवते-औषधान्येवात्र वयं न लभामहे ततः स साधुर्दाप्यत्यौषधानि, याचयति वा पाठान्तरं, एवमसावौषधानि दापयित्वा व्रजति । अथ त एवमाहुः-औषधसंयोजनां न जानीमो न च लभामहे तत स एव साधुरौषधानि याचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्ते व्याधौ सति व्रजति।
A.-Ec
यन्द्र. : प्रश्र त्यां सामगि साधुओहोय तो पछी त्यां | सामायारी छ ? मोधनियुजित-E: ટીકાર્થ : પાત્રા વગેરે ઉપકરણો સાંભોગિક સાધુઓના હાથમાં મૂકીને પછી વંદન કરે. અને પછી પોતાના આગમનનું
Fe
वा॥ २५॥