SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ શ્રી ઓઘ- કાયારૂપ યોગનું ચિહ્ન ન જ હોય. નિર્યુક્તિ ओ.नि. : ॥ ३०७ ॥ ui तम्हा सा विसुद्धं परिणामं इच्छया सुविहिए । हिंसाययणा सव्वे वज्जेयव्वा पयत्तेणं ॥ ६० ॥ तस्मात् 'सदा' अजस्त्रं विशुद्धं परिणाममिच्छता सुविहितेन किं कर्तव्यं ? - हिंसायतनानि सर्वाणि वर्जनीयानि प्रयत्नतः ॥ ચન્દ્ર. : ઓઘનિયુક્તિ-૬૦ : ગાથાર્થ : તેથી સદા વિશુદ્ધ પરિણામને ઈચ્છતા સુવિહિતે પ્રયત્નથી બધા હિંસાસ્થાનો छोडवा. ટીકાર્થ : ગાથાર્થ પ્રમાણે સ્પષ્ટ જ છે. ओ.नि. : वज्जेमित्ति परिणओ संपत्तीए विमुच्चई वेरा । अवतोऽवि न मुच्चइ किलिट्टभावोत्ति वा यस्स ॥ ६१ ॥ वर्जयाम्हं प्राणिवधादीन्येवंपरिणतः सन् संप्राप्तावपि कस्य ? - अतिपातस्य प्राणिप्राणविनाशस्ये णं म रस नि. ६०-६१ भ व म हा ॥ ३०७ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy