________________
શ્રી ઓઘ- કાયારૂપ યોગનું ચિહ્ન ન જ હોય.
નિર્યુક્તિ
ओ.नि. :
॥ ३०७ ॥
ui
तम्हा सा विसुद्धं परिणामं इच्छया सुविहिए । हिंसाययणा सव्वे वज्जेयव्वा पयत्तेणं ॥ ६० ॥
तस्मात् 'सदा' अजस्त्रं विशुद्धं परिणाममिच्छता सुविहितेन किं कर्तव्यं ? - हिंसायतनानि सर्वाणि वर्जनीयानि
प्रयत्नतः ॥
ચન્દ્ર. : ઓઘનિયુક્તિ-૬૦ : ગાથાર્થ : તેથી સદા વિશુદ્ધ પરિણામને ઈચ્છતા સુવિહિતે પ્રયત્નથી બધા હિંસાસ્થાનો
छोडवा.
ટીકાર્થ : ગાથાર્થ પ્રમાણે સ્પષ્ટ જ છે.
ओ.नि. : वज्जेमित्ति परिणओ संपत्तीए विमुच्चई वेरा ।
अवतोऽवि न मुच्चइ किलिट्टभावोत्ति वा यस्स ॥ ६१ ॥ वर्जयाम्हं प्राणिवधादीन्येवंपरिणतः सन् संप्राप्तावपि कस्य ?
-
अतिपातस्य प्राणिप्राणविनाशस्ये
णं
म
रस नि. ६०-६१
भ
व
म
हा
॥ ३०७ ॥