________________
SEP
मुख्य
नि.-४७
श्री सोध-त्थ ओ.नि. : सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । નિર્યુક્તિ
मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥४७॥ ॥ २८७॥
'सर्वत्र' सर्वेषु वस्तुषु, किम् ? संयमरक्षा कार्या, तदभावेऽभिप्रेतार्थसिद्ध्यसिद्धेः, किमेष एव न्यायः ?-नेत्याहसंयमादपि आत्मानमेव रक्षेत्, आत्माभावे तत्प्रवृत्त्यसिद्धेः, आत्मानमेव रक्षन्, जीवन्नित्यर्थः, 'मुच्यते' भ्रश्यति ण कस्मादतिपातात् हिंसादिदोषात्, किं कारणं ?, उच्यते, अतिपाततो यतः पुनर्विशुद्धिस्तपश्चरणादिना भविष्यति । अथ
मन्यसे पृथिव्याद्यतिपातोत्तरकालं विशुद्धिर्भवतु नाम, किन्तु हिंसायां वर्तमानोऽसौ अविरतो लभ्यत इति ४० एकवतभड्ने सर्वव्रतभङ्ग' इति वचनात्, तदेतन्नास्ति, यत आह - 'न याविरई', किं कारणं ?, तस्याशयशुद्धतया | विशुद्धपरिणामत्वात्, विशुद्धपरिणामस्य च मोक्षहेतुत्वात् । यद्वा सर्वत्र संयम रक्षन्नतिपातान्मुच्यते, अतिपातो न भवति।
किमयमेव न्यायः ?, नेत्याह-संयामादात्मानमेव रक्षेत्, येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत्।। 1 ચન્દ્ર, : પ્રશ્ન : જુઓ તમે સયમવિરાધના અને આત્મવિરાધના ન થાય એ રીતે વિહાર કરવાની રજા આપી છે પણ - જેમ એક માણસની પાછળ વાઘ પડ્યો અને એ જીવ બચાવવા દોડ્યો, આગળ મોટી ઉંડી નદી આવી. હવે જો એ આગળ ( દોડે તો નદીમાં ડુબે અને ઉભો રહે તો વાઘથી મરે. આમ બેમાંથી એક રીતે તો મરવાનું જ છે. બેય ભયથી બચવાની શક્યતા
वी ॥२८॥