SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ SEP मुख्य नि.-४७ श्री सोध-त्थ ओ.नि. : सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । નિર્યુક્તિ मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥४७॥ ॥ २८७॥ 'सर्वत्र' सर्वेषु वस्तुषु, किम् ? संयमरक्षा कार्या, तदभावेऽभिप्रेतार्थसिद्ध्यसिद्धेः, किमेष एव न्यायः ?-नेत्याहसंयमादपि आत्मानमेव रक्षेत्, आत्माभावे तत्प्रवृत्त्यसिद्धेः, आत्मानमेव रक्षन्, जीवन्नित्यर्थः, 'मुच्यते' भ्रश्यति ण कस्मादतिपातात् हिंसादिदोषात्, किं कारणं ?, उच्यते, अतिपाततो यतः पुनर्विशुद्धिस्तपश्चरणादिना भविष्यति । अथ मन्यसे पृथिव्याद्यतिपातोत्तरकालं विशुद्धिर्भवतु नाम, किन्तु हिंसायां वर्तमानोऽसौ अविरतो लभ्यत इति ४० एकवतभड्ने सर्वव्रतभङ्ग' इति वचनात्, तदेतन्नास्ति, यत आह - 'न याविरई', किं कारणं ?, तस्याशयशुद्धतया | विशुद्धपरिणामत्वात्, विशुद्धपरिणामस्य च मोक्षहेतुत्वात् । यद्वा सर्वत्र संयम रक्षन्नतिपातान्मुच्यते, अतिपातो न भवति। किमयमेव न्यायः ?, नेत्याह-संयामादात्मानमेव रक्षेत्, येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत्।। 1 ચન્દ્ર, : પ્રશ્ન : જુઓ તમે સયમવિરાધના અને આત્મવિરાધના ન થાય એ રીતે વિહાર કરવાની રજા આપી છે પણ - જેમ એક માણસની પાછળ વાઘ પડ્યો અને એ જીવ બચાવવા દોડ્યો, આગળ મોટી ઉંડી નદી આવી. હવે જો એ આગળ ( દોડે તો નદીમાં ડુબે અને ઉભો રહે તો વાઘથી મરે. આમ બેમાંથી એક રીતે તો મરવાનું જ છે. બેય ભયથી બચવાની શક્યતા वी ॥२८॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy