________________
श्री मोध-त्यु
प्रतिपक्षः, एतेषु प्रतिपक्षेषु गमनम् । भङ्गकाश्चात्र पदपञ्चकनिष्पन्नत्वाद्वात्रिंशत्, तद्यथा - "अणेगंगिओ परंपरो નિર્યુક્તિ परिसाडी सालंबवज्जितो सभउ त्ति पढमो" एवं स्वबुद्ध्या रचनीयम् । स्थापना -- f
पाठान्तरं वा ‘णेगंगिचलऽथिर'त्ति, शेषं प्राग्वत्, तत्रानेकाङ्गी पूर्ववत् 'चलथिर'त्ति एतत्पदद्वयं, तथाहि-एकश्चलः ॥२२॥
संक्रमो भवति, अपरस्त्वस्थिरः । तत्र चले आरूढे सति गन्तरि वंशवद्यः अन्दोलते स चलः । अस्थिरस्तु भूमावप्रतिष्ठितः, शेषं प्राग्वत् । प्रतिपक्षा अपि प्राग्वदेव, केवलं चलस्याऽचल: प्रतिपक्षः, अनन्दोलनशीलत्वात् । अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठितत्वात्, एतेषु गमनं, एतानि षट् पदानि, तद्यथा-'णेगंगि चलो अथिरे पारिसाडि सालंबवज्जिए सभए"
नि.-३२ एष प्रथमः, एवं चउसट्ठी भेया कायव्वा" । अन्ये त्वेवं पठन्ति - "एगंगिचलथिरपारिसाडिसालंब-वज्जिए सभए" | एकाङ्गेन निवृत्त एकाङ्गी, चल:-प्रेखनशीलः, अस्थिर:-अधस्तादप्रतिष्ठितः, परिशाटी, सालम्बवर्जितः, सभयः । एभिः भ षड्भिः पदैश्चतुःषष्टिभङ्गी, अस्यां यो मध्ये त्रयस्त्रिंशत्तमो भङ्गः स एव परिगृह्यते, तद्ग्रहणाच्च तुलामध्यग्रहणवदुभयान्तर्वर्तिनः संगृहीताः । 'पडिपक्खेण उगमणं'ति अस्य मध्यमस्य भङ्गस्योपन्यस्तस्य यः प्रतिपक्ष
एकान्तेन शुद्धश्चतुःषष्ट्यन्तिमस्तेन गन्तव्यम् । अयमुत्सर्गविधिः, तदभावे ये निर्भया: संकीर्णभङ्गकास्तैरपि | गन्तव्यमेवेत्यपवादः । अथ संक्रमो नास्ति ततः को विधिः ?, अत आह - 'तज्जाइयरे व संडेव'त्ति, सण्डेवकः
पाषाणादेोऽन्यस्मिन् पाषाणादौ पादनिक्षेपः स सण्डेवकः, स च द्विविधः-तज्जात इतरश्च, तज्जातः-तस्यामेव भुवि वी॥ २३२॥