________________
ण
मो
श्री जोध- त्य નિર્યુક્તિ
।। २३१ ॥
स
ur
भ
આમ નદી વગેરે રૂપ ભૌમજલમાં તો સૌપ્રથમ કોઈક પુરુષને પુછીને પછી જ ગમન કરવું. (નદી ઉપર પુલ છે કે નહિં ? વિવક્ષિત સ્થાને જવા માટે નદીને ફરીને જઈ શકાય ? કેટલાક ગાઉ થાય ? વગેરે બધી બાબતો પુછી યથાયોગ્ય રીતે વિહારાદિ કરાય.)
पडिवक्खेण उगमणं तज्जाइयरे व संडेवा ॥३२॥
'नेगंगिपरंपरपारिसाडिसालंबवज्जिए सभए पडिवक्खेण उ गमणं 'ति, न एकाङ्गी अनेकाङ्गीअनेकेष्टकादिनिर्मितः संक्रमः । परंपर' इति परम्परप्रतिष्ठः- न निर्व्यवधानप्रतिष्ठः । 'परिसाडी 'ति गच्छतो यत्र धूल्यादीनि पतन्ति । 'सालंबवज्जिए 'त्ति सालम्बवर्जितः - सावष्टम्भलग्नरहित इत्यर्थः । सभयो यत्र व्यालादयः शुषिरे वसन्ति । म यद्येभिर्गुणैर्युक्तः संक्रमो भवति तदा न यातव्यं, कथं तर्हि यातव्यं ? - 'प्रतिपक्षेण' उक्तस्य विपर्ययेण । तत्रानेकाङ्गिनः प्रतिपक्ष एकाङ्गी, परम्परस्यापरम्परकः, परिशाटिनोऽपरिशाटी, सालम्बवर्जितस्याऽसालम्बवर्जितः, सभयस्य निर्भयः
ग
वृत्ति : इदानीं यदुक्तं ‘वरणेन गन्तव्य 'मिति, स संक्रमो निरूप्यते, किंविशिष्टेन तेन गन्तव्यं ? कीदृशेन वा न गन्तव्यमित्यत आह -
ओ. नि. : नेगंगिपरंपरपारिसाडिसालंबवज्जिए सभए ।
णं
म
ण
स्स
भ
י
म
नि.-३२
॥ २३१ ॥