SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ण मो श्री जोध- त्य નિર્યુક્તિ ।। २३१ ॥ स ur भ આમ નદી વગેરે રૂપ ભૌમજલમાં તો સૌપ્રથમ કોઈક પુરુષને પુછીને પછી જ ગમન કરવું. (નદી ઉપર પુલ છે કે નહિં ? વિવક્ષિત સ્થાને જવા માટે નદીને ફરીને જઈ શકાય ? કેટલાક ગાઉ થાય ? વગેરે બધી બાબતો પુછી યથાયોગ્ય રીતે વિહારાદિ કરાય.) पडिवक्खेण उगमणं तज्जाइयरे व संडेवा ॥३२॥ 'नेगंगिपरंपरपारिसाडिसालंबवज्जिए सभए पडिवक्खेण उ गमणं 'ति, न एकाङ्गी अनेकाङ्गीअनेकेष्टकादिनिर्मितः संक्रमः । परंपर' इति परम्परप्रतिष्ठः- न निर्व्यवधानप्रतिष्ठः । 'परिसाडी 'ति गच्छतो यत्र धूल्यादीनि पतन्ति । 'सालंबवज्जिए 'त्ति सालम्बवर्जितः - सावष्टम्भलग्नरहित इत्यर्थः । सभयो यत्र व्यालादयः शुषिरे वसन्ति । म यद्येभिर्गुणैर्युक्तः संक्रमो भवति तदा न यातव्यं, कथं तर्हि यातव्यं ? - 'प्रतिपक्षेण' उक्तस्य विपर्ययेण । तत्रानेकाङ्गिनः प्रतिपक्ष एकाङ्गी, परम्परस्यापरम्परकः, परिशाटिनोऽपरिशाटी, सालम्बवर्जितस्याऽसालम्बवर्जितः, सभयस्य निर्भयः ग वृत्ति : इदानीं यदुक्तं ‘वरणेन गन्तव्य 'मिति, स संक्रमो निरूप्यते, किंविशिष्टेन तेन गन्तव्यं ? कीदृशेन वा न गन्तव्यमित्यत आह - ओ. नि. : नेगंगिपरंपरपारिसाडिसालंबवज्जिए सभए । णं म ण स्स भ י म नि.-३२ ॥ २३१ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy