SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीमोध- નિર્યુક્તિ ॥ १२ ॥ જોવા મળતા.) તેઓ ન હોય તો શ્રાવકોની પાસે મૂકવો. અથવા છેલ્લે ભદ્રકપરિણામી શય્યાતરને ત્યાં (કે એ સિવાયના ય . ભદ્રકપરિણામી મિથ્યાત્વીને ત્યાં) ગ્લાનને મૂકી દેવો. અને પછી બધા સાધુઓ ત્યાંથી નીકળી જાય. वृत्ति : यदि पुनरसौ मुच्यमान आक्रोशति ततः किं कर्त्तव्यमित्याह - ओ.नि.भा. : कूयंते अब्भत्थण समत्थभिक्खस्स णिच्छ तद्दिवसं । जइ विंदघाइ भेओ तिदुवेगो जाव लाउवमा ॥२१॥ 'कूज-अव्यक्ते शब्दे' कूजति-अव्यक्तशब्दं कुर्वाणे किं कार्यमित्याह अब्भत्थण समत्थभिक्खुस्स' समर्थः सा .-२१ शक्तोऽभ्यर्थ्यते, त्वं तिष्ठ यावद्वयं निर्गच्छाम इति । निर्गतेषु वक्तव्यम्-इच्छतु भवान् अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः । २७अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-'अणिच्छ तद्दिवसं' अनिच्छति तस्मिस्तस्य साधोर्गमनंग तहिवसं स्थित्वा छिद्रं लब्ध्वा नंष्टव्यं, तैश्च किं संहतैर्गन्तव्यमाहोस्विदन्यथेत्याह-'जइ विदघाइ भेओ तिदुवेगो जाव'त्ति यद्यसौ वृन्दघातिनी ततो द्विधा भेदः, तथापि न तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्तः ? इत्याह- 'जहा अलाउवमा' अलातम्-उल्मुकं तेनोपमानं-उपमा दृष्टांतः अलातोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्ते नान्यथेति, तदर्थं भेदः एवमशिवादेकाकी भवति । वी॥१२ ॥ यदि सो कूवति ताहे एको भण्णति-जो( जइ) समत्थो तुम ताहे अच्छ छिदं नाऊण बितिअदिवसे एज्जासि ।
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy