________________
श्री मोध-त्यु નિર્યુક્તિ
॥ १२२॥
पूर्वमिति-शिवकाले येऽभिग्रहाः-तपःप्रभृतयस्तेषां वृद्धिः कार्या । चतुर्थाभिग्रहः षष्ठं करोति, मृते तस्मिन्को विधिरित्याह-'विवेग' विवेचनं विवेकः, 'विचिर्-पृथग्भावे' परित्याग इति यावत्, कस्यासाविति-तदुपकरणस्य, अमृते तस्मिन् गमनावसरे च प्राप्ते किं कर्त्तव्यमित्याह-'संभोइएसु निक्खिवणं' अशेषसमानसामाचारिकेषु विमुच्य गम्यते । " ते तत्राशिवे कथं स्थिता इत्याह-'तेऽवि अ पडिबंधठिआ' न तेषां गमनावसरः कुतश्चित्प्रतिबन्धात्, तदभावे किं कर्त्तव्यमित्याह 'इतरेसु'त्ति असाम्भोगिकेष्वित्यर्थः तदभावे देवकुलिकेषु, अनिच्छत्सु बलात्कारेण । तदभावे कुत्र ? म इत्याह-'सगारदुर्ग' सह अगारेण वर्तेते इति सागारौ गृहस्थौ इत्यर्थः, तयोर्द्वयं, तावेव द्वावित्यर्थः । को पुनस्ताविति ?
मा.-२० व्रत्यव्रती (तिनौ) वा सम्यग्दृष्टी, तदभावे शय्यातरः, यथाभद्रकमिथ्यादृष्टिः ।
सो य गिलाणो यदि अत्थि अण्णा वसही तहिं ठविज्जइ, असईए अ ताए चेव वसहीए एगपासे चिलिमिली भ किज्जइ, बारं दुहा किज्जइ, जेण गिलाणो निक्खमति वा पविसति वा तेण अण्णे साहुणो ण निग्गच्छंति, पडिआरगवज्जं, ताव अ तहिं अच्छंति जाव सत्थो न लब्भइ ताव जोगवुढेि करेंति, जो नमोक्कारं करेंतओ सो पोरिसि करेति एवं वटुंति, जइ पउणो सो साहू जो गहिओ ताहे वच्चंति, अह कालं करेड़ ताहे जं तस्स उवगरणं तं सव्वं छडिज्जइ, ते छड्डित्ता ताहे वच्चंति, अह सो न चेव मुत्तो ताहे अन्नेर्सि संभोइआणं सकज्जपडिबंधट्ठिआणं मूले निक्खिप्पइ । जाहे संभोइआ न होज्जा ताहे अण्णसंभोइयाणं । जाहे तेऽवि न होज्जा ताहे पासत्थोसन्नकुसीलाईणं, वा॥ १२२॥
RREE