SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्यु પ્રમાણે - એક સાધુ ઘરોમાં વહોરે, બીજો સાધુ ઘરોમાંથી ઉપાશ્રયે એ ગોચરી લાવે અને ત્રીજો સાધુ તિરસ્કારપૂર્વક તે નિર્યુક્તિ અશિવગૃહીત ગ્લાનને ગોચરી આપે. ण ति२२७२पूर्व भावानु ॥२९॥ मे. ति२२४॥२ १२येसी त हेवी मा0 14 छ. (@l या राव मात्र देवता ॥ ११९ ન શબ્દ જ સ્ત્રીલિંગ છે. બાકી ઉપદ્રવ કરનાર તો દેવ કે દેવી કોઈપણ હોઈ શકે છે. દેવી જ ઉપસર્ગ કરે એવો અર્થ ન सम४वो.) वृत्ति : ग्लानोद्वर्तनादिविधिप्रदर्शनायाहओ.नि.भा.: उव्वत्तणनिल्लेवण बीहंते अणभिओगऽभीरू य । अगहिअकुलेसु भत्तं गहिए दि४ि परिहरिज्जा ॥१९॥ ऊर्ध्वं वर्त्तनं-उद्वर्त्तनं यदसावुद्वय॑ते, निर्लेपनं यदसौ निर्लेपः क्रियते उपलक्षणं चैतत्, तस्य सकाशे न स्थातव्यं दिवा रात्रौ वा । अथ कीदृशेन साधुना कर्त्तव्यमित्याह-'बीहंत अणभिओग'त्ति बिभ्यत्यनभियोगः, बिभ्यतीति भयं गच्छति, भीरावित्यर्थः, नाभियोगोऽनभियोग: यो भीरुः स तत्र न नियोक्तव्यः । कस्तर्हि करोति ? इत्याह-'अभीरू वी य' अभीरुश्च न भीरुरभीरुः, स तत्र स्वयं करोति नियुज्यते वा, चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः । अगृहीतेषु PREET (भा.-१८ वा॥११ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy