________________
श्री जोध- त्थ નિર્યુક્તિ
॥ ११५ ॥
ओ.नि.भा. : असिवे सदसं वत्थं लोहं लोणं च तहय विगईओ । याई वज्जिज्जा चवज्जणयंति जं भणिअं ॥ १८ ॥
व्याख्या-संयताः-साधवस्तेषां भद्रिका न गृहिणामिति प्रथमो भङ्गः, गृहिणां भद्रिका न संयतानामिति द्वितीयः, तथोभयभद्रिकेति तृतीयः, उभयप्रान्ता अभद्रिका अशोभनेति चतुर्थः ।
स्थ
स
ण
ला.१७-१८
भ
भ
सा पुण उप्पारा संजयभद्दिगा गिहत्थपंता १ गिहत्थभद्दिगा संजयपंता २ उभयपंता ३ उभयभद्दिआ ४ । कहं ण स पुणं संजय द्दिगा होज्जा ?, गिहत्थे उद्दवेड़, संजए भणति-निरुवसग्गा अच्छह, ताहेवि गंतव्वं को जाणति पमत्ता स्स पलोएज्जा वा गिहिज्जा वा । गिहिभद्दिगा संजयपंता संजए चेव पढमं गेण्हति जहा एते महातवस्सी एते चेव पढमं ग पेल्लेयव्वा, एतेसु णिज्जिएसु अवसेसा णिज्जिआ चेव भवंति, एत्थं जा होउ सा होउ निग्गंतव्वं । जाहे न निग्गया केणइ ग वाघाण, को वाघाओ ?, पुव्वं गिलाणो वा होज्जा, ताए वा उद्दाइआए कोइ संजओ गहितो होज्जा, पंथा वा न वहंति, ताहे तत्थ जयणाए अच्छियव्वं, का जयणा ? "इमाणि चत्तारि परिहरिअव्वाणि - विगई दसविहा वि लोणं लोहं च सदसं वत्थं च, जाणि अ कुलाणि असिवेण गहिआणि तेसु आहाराईणि न गेण्हंति, जाहे सव्वाणि वि गहियाणि होज्जा ताहे 'दिट्ठि दिट्ठीए ण पार्डिति, ओमत्थिआ गेण्हंति, दिट्ठि य न संकमइ ।
व
'चउवज्जणयंति' चतुर्णां वर्जना - परिहारश्चतुर्वर्जना विकृत्यादीनां चतुर्षु वा वर्जना क्षेत्रस्य - संयतभद्रिका
랑
at 11 994 11
स्प