SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ભા-૧૫ श्रीभोध-त्यु टार्थ : (१) देवता वगैरे 43 Gत्पन्न शयेसो ४१२ वगैरे उपद्रवते मशिव (२) हुआ (अममो-पाली, નિર્યુક્તિ GE२=42.भां पेट मान मराय भवभौहरि से वाय.) (3) २८ नोमय (४) त्रास (५) अनशन णं (६) भाष्टि (७) खान. ॥ १०॥ तथा (८) अतिशय भेट मातशयवाणो. (९) हेवता भने (१०) भायार्थ तो प्रसिद्ध ४ छे. मातो मात्र अक्षरार्थ म ४ जताव्यो छे. स वृत्ति : भावार्थं तु भाष्यकार एकैकं द्वारमङ्गीकृत्य प्रतिपादयन्नाह-'यथोद्देशं निर्देश' इति न्यायादत्राद्यद्वारमाश्रित्य यो विधिरसावभिधीयते-१इहाशिवमेकाकित्वस्य हेतुत्वे वर्तते, तस्मात्तथा कर्तव्यं यथा तन्न भवत्येव ॥ केन पुनः म प्रकारेण तन्न भवतीति चेत्तदुच्यते-दारगाहा व ओ.नि.भा. : संवच्छरबारसएण होही असिवंति तइ तओ णिति । सुत्तत्थं कुव्वंता अइसयमाईहिं नाऊणं ॥१५॥ व्याख्या-संवत्सराणां द्वादशकं संवत्सद्धादशकं, द्वौ च दश च द्वादश, तेन भविष्यत्यशिवमिति ज्ञात्वा तइत्ति तदैव म किं 'तत' इति तस्मात् क्षेत्रात् 'णिति' निर्गच्छन्ति । सूत्रपौरुषीमर्थपौरुषी च 'कुर्वन्तः' निष्पादयन्तोऽन्यदेश वी॥ १० र मभविष्यदशिवं विश्वस्ताः संक्रामन्ति । कथं पुनर्जायते ?-अतिशय आदिर्येषां तेऽतिशयादयो ज्ञानहेतवस्तैः । ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy