________________
ભા.-૧૪
श्री मोध-त्यु
વગેરેની ઉત્પત્તિ થશે. પ્રજાના અભાવમાં તો બધાયનો અભાવ થશે. એટલે પ્રજાનું રક્ષણ થાય એ માટે તેઓને ખેતી કરવા નિર્યુક્તિ માટે જરૂરી બીજ માટે અને પેટ પુરવા જરૂરી ભોજન માટે મારા ધાન્યભંડારોનું ધાન્ય આપું.”
આમ વિચારી તેણે લોકોને ધાન્ય આપ્યું. લોકો સ્વસ્થ થયા. સારો કાળ થયો ત્યારે વળી લોકોએ રાજાને બમણું॥८ ॥
ત્રણગણું પાછું આપ્યું.
वृत्ति : अयं दृष्टान्तः, अधुना दार्टान्तिकप्रतिपादनार्थमाहओ.नि.भा. : एवं थेरेर्हि इमा अपावमाणाण पयविभागं तु ।
साहूणणुकंपट्टा उवइट्ठा ओहनिज्जुत्ती ॥१४॥ 'एव' मित्युपनयग्रन्थः, यथा गृहपतिना बालादीनामनुकम्पार्थं भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं, एवं औ स्थविरैरोघनियुक्तिः साधूनामनुग्रहार्थं नियूंढेति, स्थविरा:-भद्रबाहुस्वामिनस्तैः, 'आत्मनि गुरुषु च बहुवचनं' इति
बहुवचनेन निर्देशः कृतः । इमेति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थं निर्मूढा ?, तदाह-'अपावमाणाणं' म इत्यादि, 'अप्राप्नुवतां' अनासादयतां, किमप्राप्नुवतामित्याह-'पदविभागं' वर्तमानकालापेक्षया कल्परूपं
चिरन्तनकालापेक्षया तु दृष्टिवादव्यवस्थितां पदविभागसामाचारीमित्यर्थः । तुशब्दाद्दशधा-सामाचारी चाप्राप्नुवां, केषामनुग्रहार्थं नियूंढा ?, तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिः क्रियाभिर्मोक्षं साधयन्तीति साधवस्तेषां
॥८७॥