________________
श्री सोध-त्यु
નિર્યુક્તિ
।। ८२॥
5ER -
આમ આગમોક્ત પ્રકાર વડે શાસ્ત્ર ચાર પ્રકારનું કહેવાયેલું છે. वृत्ति : अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदं गाथासूत्रमाह - ओ.नि.भा. : सामायारी ओहे नायज्झयणा य दिट्ठिवाओ य ।
लोइअकप्पासाई अणुक्कमा कारगा चउरो ॥१२॥ व्याख्या-ओघसामाचारी प्रथमभङ्गके उदाहरणं भवति, पूर्वापरनिपातादेवमुपन्यासः कृतः १, ज्ञाताध्ययनानि षष्ठाने प्रथमश्रुतस्कन्धे तेषु कथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थता चेति द्वितीयभनके ज्ञाताध्ययनान्युदाहरणं, ભા.-૧૨ चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यतोऽसौ प्रभूताक्षरः प्रभूतार्थश्च, भ चशब्दात्तदेकदेशोऽपि ३, चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह-'लोइयकप्पासादी' इति लौकिकं चतुर्थभनोदाहरणं, किम्भूतम् ? कार्पासादि, आदिशब्दाच्छिवभद्रादिग्रहः । 'अणुकम्म'त्ति' अनुक्रमादिति अनुक्रमेणैव परिपाट्यैव, तृतीयार्थे पञ्चमी । 'कारकाणि' कुर्वन्तीति कारकाणि-उदाहरणान्युच्यन्ते चत्वारीति यथासङ्ख्येनैवेति ॥
ચન્દ્ર. : હવે ચારેય ભાંગાઓના ઉદાહરણ દેખાડવા માટે આ ગાથાસૂત્ર કહે છે. मोधनियुस्ति माध्य-१२ : uथार्थ : अनुभे या२ १२ हटान्तो छ. (१) मोपसमाया (२) शतध्ययन (3)
बी ॥ ८२॥