SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका इओ सोयरियभावं पडिसंधाय महिसं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ ३२ ॥ अथैकः कश्चित् सौकरिकः श्वपचः चाण्डालः खाटिक इत्यर्थः तद्भावम् आश्रित्य महिषं वा अन्यं त्रसं प्राणिनं वा हन्तीति, तस्य हन्ता छेत्ता इत्यादि ॥ ३२ ॥ इओ वारियभावं पडिसंधाय मिगं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ||३३|| अथैकः कश्चिद् वागुरिकत्वम् आश्रित्य मृगं वा अन्यं प्राणिनं वा हन्ति, तस्य च हन्ता भवति, शेषं पूर्ववत् सुगम्म॥३३॥ से एगइओ साउणियभावं पडिसंधाय सउणिं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ||३४|| अथैकः कश्चिद् शकुना लावकादयः तैः चरति शाकुनिक:, तद्भावं आदृत्य शकुनं अन्यं वा त्रसं हन्ति, तस्य च हननादिकां क्रियां करोतीति ॥ ३४|| १D 'सुगम' इति नास्ति द्वि. श्र. स्कन्धे द्वितीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy