________________
श्री सूत्रकृताङ्गदीपिका
इओ सोयरियभावं पडिसंधाय महिसं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता
भवइ ॥ ३२ ॥
अथैकः कश्चित् सौकरिकः श्वपचः चाण्डालः खाटिक इत्यर्थः तद्भावम् आश्रित्य महिषं वा अन्यं त्रसं प्राणिनं वा हन्तीति, तस्य हन्ता छेत्ता इत्यादि ॥ ३२ ॥
इओ वारियभावं पडिसंधाय मिगं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ||३३||
अथैकः कश्चिद् वागुरिकत्वम् आश्रित्य मृगं वा अन्यं प्राणिनं वा हन्ति, तस्य च हन्ता भवति, शेषं पूर्ववत् सुगम्म॥३३॥ से एगइओ साउणियभावं पडिसंधाय सउणिं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ||३४||
अथैकः कश्चिद् शकुना लावकादयः तैः चरति शाकुनिक:, तद्भावं आदृत्य शकुनं अन्यं वा त्रसं हन्ति, तस्य च हननादिकां क्रियां करोतीति ॥ ३४|| १D 'सुगम' इति नास्ति
द्वि. श्र. स्कन्धे द्वितीयमध्ययनम्