________________
अथैकः कश्चिद् प्रतिपथेन अभिमुखेन चरतीति प्रातिपथिकः, तद्भावं प्रतिपद्य तस्य अर्थवतो विश्रम्भतो हन्तेत्यादि पूर्ववत्॥२८॥ से एगईओ संधिच्छेयगभावं पडिसंधाय तमेव संधिं छेत्ता भेत्ता जाव इइ से महया पावेहिं कम्मेहिं उवखात्ता भवइ ||२९||
एकः कश्चित्संधिछेदकभावं खात्रखननत्वं प्रतिपद्य ततोऽसौ सन्धिं छिन्दन् खातं खनन् प्राणिनां छेत्ता स्यादित्यादि ॥ २९ ॥ से एईओ गठिछेयगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इइ से महया पावेहिं कम्मे हिं अत्ताणं उवक्खाइत्ता भवइ ॥ ३० ॥
अथैकः कश्चिद् ग्रन्थिछेदकभावं प्रतिपद्य घुघुरादिना ग्रन्थिछेत्ता स्यादित्यादि ॥ ३० ॥
ईओ उभयभावं पडिसंधाय उरब्भं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ एसो अभिलावो सव्वत्थ ||३१||
अथैकः कश्चिद् अधर्मवृत्तिः उरभ्रा उरणकाः तैः चरतीति औरभ्रिकः, स च तदूर्णया तन्मांसादिना च आत्मानं वर्त्तयति, सद्भावं प्रतिपद्य उरभ्रं वा अन्यं वा त्रसं प्राणिनं स्वपुष्टये हन्ति, तस्य वा हन्ता छेत्ता इत्यादि पूर्ववत् ॥ ३१॥
१ B प्रतिपथिकः २ BD उरब्धियगभावं
॥४६॥