SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका तत्रैकः कश्चित् आत्माद्यर्थं ग्रामान्तरं गच्छतः पुरुषस्य समीपे किञ्चिद् द्रव्यं ज्ञात्वा तज्जिघृक्षुः तस्य अनुगामुकभावं प्रतिसंधाय सहगमनेन आनुकूल्यं प्रतिपद्य वञ्चनावसरं समीहमानो गच्छन्तम् अनुगच्छति, अवसरं लब्ध्वा च तस्य हन्ता दण्डादिभिः, छेत्ता खड्गादिना, भेत्ता वज्रमुष्ट्यादिना, लुंपयिता केशाकर्षणादिभिः, विलुंपयिता कशाप्रहारादिभिः, अपद्रावयिता जीवितविनाशकः स्यात्, इत्यादि कृत्वा आहारम् आहारयति, इत्येवम् असौ महद्भिः पापैः कर्मभिः आत्मानम् उपख्यापयिता भवति अयं महापापकारी इत्येवं लोके ख्यापयति ॥ २६ ॥ से एगईओ उवचरगभावं पडिसंधाय तमेव उवचरिय उवचरिय हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेइ, इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भव ||२७|| तदेवं एकः कश्चिद् धनवतः कस्यचिद् उपचरकभावं आश्रित्य तं विश्वासे पातयित्वा धनादिकृते तस्य हंता छेत्ता इत्यादि, एवमसौ महद्भिः पापैः उपख्यापयिता भवति ॥२७॥ से एंगईओ पाडिपहियभावं पडिसंधाय तमेव पडिपहे ठिच्चा हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवत्ता आहारं आहारेइ, इइ से महया पावेहिं कम्मेहिं अप्पाणं उवक्खाइत्ता भव ॥ २८ ॥ १ PB एगइउ द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy