________________
नानाप्रज्ञा विचित्रमतयः पुरुषाः नानाच्छंदा विचित्राभिप्रायाः, नानाशीला:, नानारूपा दृष्टिः अंत:करणप्रवृत्तिः येषां ते तथा तेषां, तेषां च त्रीणि शतानि त्रिषष्ट्यधिकानि इति प्रमाणं ज्ञेयं, तथा नानारुचिनां, नानाऽऽरंभाणां, नानाऽध्यवसायसंयुतानां इहलोकप्रतिबद्धानां परलोकपराङ्मुखानां तेषां नानाविधं पापश्रुताध्ययनं भवति, तद्यथा-भूमौ भवं भौमं निर्घात-भूकम्पादिकं, उत्पातं कपिहसितादि, स्वप्नं गजाश्वादि, आन्तरिक्ष मेघादि, आङ्गं बाहुनेत्रस्फुरणादि, स्वरलक्षणं काकस्वरादि, लक्षणं मत्स्य-यव-श्रीवत्सादि, व्यंजनं तिलमषादि, स्त्रीलक्षणं रक्तपाणिपादादिकम्, एवं पुरुष-हय-गज- गो-मिंढ-कुर्कुट-तित्तिर-वर्तक-लावक-चक्र-छत्र-चर्म-दंडासिमणि-को किणीरत्नलक्षणानि, सुभगं आकरोति सुभगाकरा विद्या, दुर्भगं आकरोति दुर्भगाकरा विद्या, गर्भकरा, मोहनकरा, आथर्वणी अथर्वणाख्या सद्यो अनर्थकारिणी विद्या तां, पाकशासनी इन्द्रजालविद्या, कणवीरपुष्पादिभिः द्रव्यैः उच्चाटनादिकार्ये होमो यस्यां सा द्रव्यहोमा, क्षत्रविद्या धनुर्वेदादिका ताम् अधीत्य प्रयुञ्जते, ज्योतिषविद्यामाह- चंदचरियमित्यादि- चंद्रचरित्रं नक्षत्रयोगे राहुग्रहणादिकं, सूर्यचरितं तथैव, शुक्रबृहस्पतिचरितं उदयास्तवर्षफलादि, उल्कापात-दिग्दाह-मंडलविचारेण शुभाशुभकारिणः, मृगा हरिणश्रुगालादय आरण्याः तेषां दर्शनं ग्रामप्रवेशादौ शुभाशुभं यत्र चिन्त्यते स ग्रन्थोऽपि मृगचक्रं, वायसादीनां पक्षिणां स्थानस्वरादिकं शुभाशुभं चिन्त्यते तद् वायसपरिमंडलं, पांशु-केश-मांस- रुधिरवृष्टयो अनिष्टफला यत्र शास्त्रे चिन्त्यन्ते तत्तन्नाम, तथा वैताली
R
॥४४॥
१ PD गजादि २ मिषीतिलकादि ३ PD काकणि