SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका दुभगाकारं, गब्भकरं मोहणकरं आहव्वणिं पागसासणिं दव्वहोमं खत्तविजं चंदचरियं सूरचरि सुक्कचरियं बिहप्फतिचरियं उक्कापायं दिसीदाहं मियचक्कं वायसपरिमंडलं पंसुवुट्टिं केसवुद्रिं द्वि.श्रु.स्कन्धे मंसवुट्टिं रुहिरवुट्टिं वेयालं अद्धवेयालं ओंसोयणिं तालुग्घायणिं सोवाइं साबरि दमिलिं गालिंगि । द्वितीयमध्ययनम् गोरि गंधारिं उवयणिं उप्पयणिं जंभणिं थंभणिं लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं एवमाइयाओ विजाओ अन्नस्स हेउं विउंजंति, पाणस्स हेउं विउंजंति, वत्थस्स लेणस्स सयणस्स अन्नेसिं वा विरूवरूवाणं कामभोगाणं हेउं विउंजंति, तेरिच्छं ते विजं सेवंति, अणारिया विप्पडिवन्ना ते कालमासे कालं किच्चा अण्णयराइं आसुरियाईकिब्बिसियठाणाइंउववंतारोभवंति, तंओ वि विप्पमुच्चमाणा भुजो ते एलमूयत्ताए तमअंधाए पच्चायति ॥२४॥ इदं उत्तरं अस्मात् क्रियास्थानप्रतिपादनाद् उत्तरं यदत्र नोक्तं तदुत्तरग्रन्थेन उच्यते, 'च: समुच्चये', 'णं वाक्यालंकारे,' पुरुषा विचीयन्ते मृग्यन्ते येन स पुरुषविचयः पुरुषविजयो वा, अल्पसत्त्वानां केषाञ्चित् पुरुषाणां ज्ञानलवेन अनर्थानुबन्धिना विजयः तस्य विभङ्गं ज्ञानविशेष क्रियाविशेषं वा आख्यास्यामि, यादृशानां चासौ विभङ्गः स्यात्तान् आह- इह खलु इत्यादि - इह जगति १BD उसोयणिं २B तउ ३ BD अज्ञान०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy