SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ से बेमि- जे य अईआ जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंता सव्वे ते एयाई चेव तेरस किरियाठाणाइंभासिंसुवा भासंति वा भासिस्संति वा, पन्नवेंसु वा पन्नवेंति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियाठाणं सेविंसु वा सेवंति वा सेविस्संति वा ॥३३॥ सोऽहं ब्रवीमि- ये अतीता ये च प्रत्युत्पन्ना वर्तमाना: ये च आगामिनो अर्हन्तो भगवन्तः सर्वे ते एतानि एव त्रयोदश क्रियास्थानानि अभाषिषुः भाषन्ते भाषिष्यन्ते च, विपाकत: प्रज्ञापितवन्त: प्रज्ञापयन्ति प्रज्ञापयिष्यन्ति च, तथा एतदेव त्रयोदशं क्रियास्थानं सेवितवन्त: सेवन्ति सेविष्यन्ते च ॥२३॥ साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नोक्तम् पापस्थानं तदाह अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि, इह खलु णाणापन्नाणं णाणाछंदाणं णाणासीलाणं णाणादिट्ठीणं णाणारुईणं जाणारंभाणं णाणाज्झवसाणसंजुत्ताणं णाणाविहं पावसुअज्झयणं एवं भवइ, तं जहा- भोमं, उप्पायं, सुविणं, अंतलिक्खं, अंगं, सरं, लक्खणं, वंजणं, इथिलक्खणं, पुरिसलखणं, हयलक्खणं, गयलक्खणं, गोणलक्खणं, मिंढलक्खणं, कुक्कुडलक्खणं, तित्तिरलक्खणं वट्टगलक्खणं, लावगलक्खणं, चक्कलक्खणं, छत्तलक्खणं, चम्मलक्खणं, दंडलक्खणं, असिलक्खणं, मणिलक्खणं, कागणिलक्खणं, सुभगाकारं, ॥४३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy