SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १ कायसमियस्स मणगुत्तस्स र्वइगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसियमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पंडिग्रहं कंबलं पायगुंछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अस्थि विमाता सुहमा किरिया इरियावहिया नामं कंजइ, * सा पढमसमए बद्धा पुट्ठा, बिईयसमए वेइया, तइयसमए णिजिण्णा सा बद्धपुट्ठा उदीरिया वेईया णिजिण्णा, सेयकाले अकम्म याविभवई , एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जइ, तैरसमे किरियाठाणे इरियावहिए त्ति आहिए।।२२।। अथ अपरं त्रयोदशं क्रियास्थानं ईर्यापथिकं नाम आख्यायते, ईरण-ईर्या तस्याः तया वा पन्था ईयापथः स विद्यते यस्य तद् ईर्यापथिकम् , एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं तु इदं, सर्वत्र उपयुक्तस्य निष्कषायस्य समीक्षितमनोवाक्कायस्य या क्रिया तया यत्कर्म तद् ईर्यापथिकं, सैव वा क्रिया ईर्यापथिका, तस्याः स्वरूपमाह, इह खलु इत्यादि- आत्मत्वार्थं संवृतस्य अनगारस्य इर्यादिकाभिः पञ्चभिः समितिभिः मनोवाक्कायैः समितस्य, तिसृभिः गुप्तिभि: गुप्तस्य, गुप्तेन्द्रियस्य, नवब्रह्मचर्यगुप्ति ॥४२॥ १D वय० २ JAM पडिणहं ३ । किजइ ** एतदन्तर्गत: पाठः D प्रतौ नास्ति ४ PBD तेरसे ५ Poकाय क्रियस्य ६ आत्मार्थमित्यर्थः
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy