________________
परदोषप्रत्ययिकं, दशमं पुनः प्राणवृत्तिकमिति॥१८॥
अहावरे इक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिज्जइ, जे इमे भवंति गूढायारा तमोकासिया उलूगपत्तलहुया पव्वयगुरुया, ते आरिया वि संता अणारियाओ भासाओ विउव्वंति, अण्णहा । संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुठ्ठा अन्नं वागरेंति, अन्नं आयखियध्वं अन्नं आइक्खंति,
से जहानामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णीहरइ, णो अन्नेण णीहरावेइ, नो परिविद्धंसेइ, एवामेव णिण्हवेइ, अविउट्टमाणो अंतो अंतो रियाइ, एवमेव माईं मायं कट्ट णो आलोएइ, णो पडिक्कमइ, णो जिंदइ, णो गैरहइ, णो विउट्टति, णो विसोहेइ, णो अकरणयाए अब्भुठेइ, णो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ, मायी अस्सिं लोए पच्चायाति, माई परंसि लोए पच्चायाति, निंदं गहाय पंसंसिए, नियरइ न नियट्टइ, निसिरिय दंडं पच्छाएइ, माई . असमाहडसहलेस्सा या वि भवइ, एवं खल तस्स तप्पत्तियं सावजे त्ति आहिज्जड़, इक्कारसे किरियाट्ठाणे मायावत्तिए त्ति आहिए ॥१९॥
॥३९॥
१B गरिहइ २D पसंसि ३ DB निवट्टइ ४१ निसिरियं ५ PD किरियट्ठाणे