SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायः परोपघातित्वाद् दण्डसमादानसंज्ञा कृता, षष्ठादिषु च प्रायो न परघातः स्याद्, अत: क्रियास्थानसंज्ञा उच्यते || १४ || अहावरे सत्तमे किरियाठाणे अदिन्नादाणवत्तिए त्ति आहिज्जइ, से जहानामए केइ पुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव अदिन्नं आदियइ, अन्त्रेण वि अदिन्ने आदियावे, अण्णं अन्नं आदितं समणुजाणइ, एवं खलु तस्स तप्पत्तिअं सावज्जे ति आहिज्जइ, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिए त्ति आहिए ।। १५ ।। अथ अपरं सप्तमं क्रियास्थानं अदत्तादानप्रत्ययिकं आख्यायते, इदं प्राग्वत् ॥१५॥ अहावरे अठमे किरियाठाणे अज्झत्थिए त्ति आहिज्जइ, से जहानामए केइ पुरिसे णत्थि णं कोइ किंचि विसंवादेति, सयमेव हीणे दीणे दुट्ठे दुमणे ओहयमणसंकप्पे चिंतासोगसागरसंपविट्टे, करतलपल्हत्थमुहे, अट्टज्झाणोवगए, भूमिगयदिट्रिट्ठईए झियाइ, तस्स णं अज्झत्थियाऽसंसइया चत्तारि ठाणा एवमाहिज्जंति, तं जहा- कोहे माणे माया लोभे, अज्झत्थमेव कोह- माण- माया-लोभे, एवं खलु तस्स तप्पत्तिअं सावज्जे ति आहिज्जइ, अट्ठमे किरियाठाणे अज्झथिए त आहिए ॥१६॥ द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy