________________
श्री सूत्रकृताङ्गप
अकस्माद्दण्डप्रत्ययिकम् आख्यातमिति ॥११॥
अहावरे पंचमे दंडसमादाणे दिट्ठिविप्परियासियादंडेत्ति आहिज्जइ, से जहानामए केइ पुरिसे माईहिं वा पिईहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूयाहिं वा सुहाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमिति मन्त्रमाणे मित्ते हयपुव्वे भवइ दिट्ठिविप्परियासिए दंडे ॥ १२ ॥
अथ अपरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकम् इति आख्यायते, तद्यथा नाम कश्चित्पुरुषः चारभट्टादि: माता- पितृभगिनी - भार्या-पुत्र - दुहितृ- स्नुषादिभिः सार्धं वसन् ज्ञातिपालनाय मित्रमेव दृष्टिविपर्यासाद् अमित्रो अयमिति मन्यमानो हन्यात् तेन च दृष्टिविपर्यासात् मित्रमेव हतपूर्वं स्याद् अतो दृष्टिविपर्यासदण्डो अयम् ॥१२॥
पुनरन्यथा तमेवाह
से जहा वा केइ पुरिसे गाममायंसि वा नगरघायंसि वा खेड- कब्बड - मडंबघायंसि वा दोणमुह-पट्टण - संबाहणघायंसि वा आसम - सन्निवेस - निगम - रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणो अतेणे हयपुव्वे भवइ, दिट्ठिविप्परियासिया दंडे, एवं खलु तस्स तप्पत्तियं सावजेत्ति आहिज्जइ, पंचमे दंडसमादाणे दिट्ठिविप्परियासिया दंडे ति आहिए ॥१३॥
यथा वा कश्चित्पुरुषो ग्रामघातादिके विभ्रमे भ्रान्तचेताः दृष्टिविपर्यासाद् अचौरं एवं चौरो अयमिति मन्यमानो हन्यात्
१ PBD चारुभटादि:
२ D आहिते ३P चौरमिति
BOKKK
द्वि. शु. स्कन्धे द्वितीयमध्ययनम् -