SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गहणंसि वा गहणविदग्गंसि वा वणंसि वा वणदग्गंसि वा तणाइं ऊसविअ ऊसविअ सयमेव अगणिकायं निसिरइ, अण्णेण वि य अगणिकायं निसिरावेइ, अण्णं अगणिकायं णिसिरंतं समणुजाणइ, अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजइ, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिए ॥८॥ तद् यथा नाम कश्चित् पुरुषः कच्छे नदीजलवेष्टिते वृक्षादिमति प्रदेशे हृदे प्रतीते उदके जलाशयमात्रे द्रविके तृणादिद्रव्यसमुदाये वलये वृत्ताकारनद्यादिजलकुटिलगतियुक्तप्रदेशे मे अवतमसे, गहने वृक्षवल्लीसमुदाये गहनविदुर्गे पर्वतैकदेशावस्थितवृक्षवल्लीसमुदाये वने एकजातीयवृक्षसमुदाये वनविदुर्गे नानाविधवृक्षसमुहे एतेषु कच्छादिषु दशस्थानेषु तृणानि उत्सर्प्य ऊर्वीकृत्य स्वयमेव अग्निकार्य निसृजति निक्षिपति, अन्येन च अग्निकार्य निसर्जयति निक्षेपयति, अन्यमपि अग्निकार्य निसृजन्तं प्रक्षिपन्तं समनुजानीते, अयमनर्थदण्डः, तदेवं खलु तस्य तत्प्रत्ययिकं दवदाननिमित्तं सावद्यं कर्म आख्यातम्, एतच्च द्वितीयमनर्थदण्डसमादानं आख्यातमिति।।८॥ अथ तृतीयमाह अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिजइ, से जहानामए केइ पुरिसे ममं वा ममियं वा अन्नं वा अन्नियं वा हिंसिंस वा हिंसंति वा हिंसिस्संति वा तं दंडं तसथावरेहिं पाणेहिं हिंसयमेव ॥३४॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy