SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पिच्छा पुच्छा वालाए सिंगाए विसाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अट्ठीमिंजाए णो हिंसिंसु मे त्ति, णो हिंसंति मिं त्ति, णो हिंसिस्संति मिं त्ति, णो पुत्तपोसणयाए नो पसुपोसणयाए नो अगारपरिवहण या नो समणमाहणवत्तियहेउं नो तस्स सरीरगस्स किं चि परियार्दित्ता भवइ, से ता छेत्ता भेत्ता पत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवइ, अणट्ठादंडे ॥६॥ अथ अपरं द्वितीयं दण्डसमादानं अनर्थदण्डप्रत्ययिकं इति अभिधीयते, तद् यथानाम कश्चित्पुरुषो निर्निमित्तमेव प्राणिनो हन्ति, तदेवाह- ये इमे त्रसाः प्राणिनः तान् अर्चा शरीरं तदर्थं न हन्ति, अजिनं चर्म नाऽपि तदर्थं, एवं मांस - शोणित- हृदय - पित्त - वसा - पिच्छ-वाल-शृङ्गविषाण-दन्त-दाढा-नख-स्नायु- अस्थि-अस्थिमञ्जा इत्यादि निमित्तं उद्दिश्य नैव हिंसिषुः नाऽपि हिंसन्ति नाऽपि हिंसयिष्यन्ति मां मदीयं वा इति, तथा नो पुत्रपोषणाय, नाऽपि पशुपोषणाय, अगारं गृहं तस्य परिबृंहणं वृद्धिः तदर्थं नो हिनस्ति, तथा न श्रमणब्राह्मणवर्त्तनाहेतुं, यत् पाल्यते तस्य शरीरस्य किमपि परित्राणाय तत् प्राणिहिंसनं न स्यात्, इत्यादिहेतून् विना असौ क्रीडया हन्ता भवति दण्डादिभिः, छेत्ता कर्णादीनां, भेत्ता शूलादिना, लुम्पयिता अङ्गावयवकर्तनतः, विलुंपयिता नेत्रोत्पाटनचर्मकर्त्तनादित: जीविताद् अपद्रावयिता, स च सद्विवेकं १D बालाए JAM मे ति २ BD •हित्ता ॥३३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy