________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे
द्वितीयमध्ययनम्
उपयुक्तस्य सामान्येन कर्मबंध: स्यात् (१३)||४||
पढमे दंडसमादाणे अट्ठादंडवत्तिए आहिजड़, से जहानामए केइ पुरिसे आयहेडं वा नाइहउँ वा अगारहेडं वा परिवारहेडं वा मित्तहेर्ड वा णागहेउं वा भूतहेउं वा जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरइ, अण्णेण वा निसिरावेइ, अण्णं पि निसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजे ति आहिजइ, पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिए ॥५॥
प्रथमं दण्डसमादानं अर्थदण्डप्रत्यय इत्याख्यायते, तद् यथा नाम कश्चित् पुरुषः आत्महेतुं आत्मार्थं ज्ञातिहेतुं स्वजनाद्यर्थम् अगारहेतुं गृहार्थं- परिवारार्थ, मित्र-नाग-भूत-यक्षाद्यर्थं तं दण्डं त्रसस्थावरेषु प्राणिषु स्वयं निसृजति निक्षिपति, अन्येनापि कारयति, अन्य निःसृजन्तं समनुजानीते, एवं तस्य तत्प्रत्ययिकं सावधं कर्म आधीयते सम्बध्यते, एतत् प्रथमं दण्डसमादानं अर्थदण्डप्रत्ययिकं इति आख्यातम् ॥५॥
अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए ति आहिजइ, से जहानामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए
१ सोगिताए