SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयक्रियास्थानाख्याध्ययनस्य प्रारंभः अथ द्वितीयं क्रियास्थानाध्ययनम् आरभ्यते, तस्येदम् आदिसूत्रम्__ सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु किरियठाणे णामं अज्झयणे, तस्स णं अयमठे - इह खलु संजूहेणं दुवे ठाणा एवमाहिति, तं (जहा)- धम्मे चेव अधम्मे उवसंते चेव अणुवसंते चेव ॥१॥ सुधर्मस्वामी जंबूस्वामिनमाह- श्रुतं मया आयुष्मता भगवता एवमाख्यातं, इह खलु क्रियास्थानं नाम अध्ययनं भवति, अस्य चायमर्थः, 'संजूहेणं' सामान्येन संक्षेपेण द्वे स्थाने भवतः, ये केचन क्रियावन्त: ते अनयोः एव स्थानयोः आख्यायन्ते, तद्यथा-धर्मे चैव अधर्मे चैव, उपशान्तं धर्मस्थानम्, अनुपशान्तं च अधर्मस्थानम् ॥१॥ तत्थ णं जे तें पढमठाणस्स अधम्मपक्खस्स विभंगे, तस्स णं अयमढें - इह खलु पाईणं वा ४ संतेगईआ मणुस्सा भवंति, आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे।॥२॥ १BD'ते' इति नास्ति २ BD आयरिया ३ BD अणायरिया ॥३१॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy