SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम् विदू ति वा भिक्खू [इ] वा लूहे इ वा तीरट्ठी इ वा चरणकरणपारविउ त्तिबेमि ॥५८॥ बिइयसुयक्खंधस्स पुंडरीअज्झयणं पढमं सम्मत्तं ॥ एवं पूर्वोक्तगुण: स भिक्षुः धर्मार्थी, धर्मवित्, नियाग: संयमो मोक्षो वा, तं प्रतिपन्नः, स चैवंभूतः पंचमः पुरुषः, तञ्चाश्रित्य तद् यथा इदं प्राग् दर्शितं तत्सर्वमुक्तं, स च प्राप्तो वा स्यात्पद्मवरपुंडरीकं राजादिपुरुषं, तत्प्राप्तिश्च तत्वत: केवलज्ञानावाप्तौ सत्यां स्यात्, अप्राप्तो वा स्यात्, मति-श्रुता-वधि-मन:पर्यायज्ञान: व्यस्तैः समस्तैर्वा युतः, स चैवंभूतो भिक्षुः परिज्ञातकर्मा ज्ञातकर्मविपाकः, परिज्ञातसंग: त्यक्तसंबंधः, परिज्ञातो निस्सारतया गृहवासो येन स तथा, उपशांतो दान्तेन्द्रियः, समितः समितिभिः, सह हितेन वर्तते यः स सहितः, सदा यत: संयतः, स एवंभूतगुण एतद्वचनीयः एतैः नामभि: वाच्यः स्यात्, तद्यथा- श्रमणो वा, माहनो वा ब्रह्मचारित्वात् ब्राह्मणो वा, क्षान्तो वा, दान्तो वा, गुप्तिभिः गुप्तो वा, निर्लोभत्वात् मुक्तो वा, ऋषिर्वा, मुनिर्वा, कृतमस्यास्तीति कृती पुण्यवान्, विद् विद्योपेतः, भिक्षुर्वा, अन्तप्रान्ताहारत्वेन रुक्षो वा, संसाराब्धेः तीरार्थी वा, चरणं मूलगुणा: करणं उत्तरगुणाः, तेषां पारं पर्यंतगमनं वेत्तीति चरणकरणपारवित्, इति: समाप्तौ, ब्रवीमीति सुधर्मस्वामी जंबूस्वामिनमाह। द्वितीयश्रुतस्कन्धस्य पुण्डरीकाध्ययनं प्रथमं समाप्तम् ।। १७ भिक्खू ति वा २ विद्वानित्यर्थः ति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy