SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ न आशंसां विदध्यात्, तथा अमुना सुचरितेन तपो-नियम-ब्रह्मचर्यवासेन, तथा अमुना यात्रामात्रावृत्तिना धर्मेण इतो अस्माद् भवात् च्युतस्य प्रेत्य जन्मांतरे देवः स्याम् अहं, तत्रस्थस्य च कामभोगा वशवर्तिनः स्युः, सिद्धौ वा अदुःखः, अशुभ: शुभाशुभकर्मापेक्षया, एवंभूतो अहं स्यामिति एवमाशंसां न विदध्यात् ॥४८॥ एत्थ वि सिआ, एत्थ वि नो सिआ, से भिक्खू सद्देहिं अमुच्छिए, रूवेहिं अमुच्छिए, गंधेहिं । अमुच्छिए, रसेहिं अमुच्छिए, फासेहिं अमुच्छिए, विरए कोहाओ माणाओ मायाओ लोभाओ पेजाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरईओ ईओ है मायामोसाओ मिच्छादसणसल्लाओ, इति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से । भिक्खू ॥४९॥ अत्राऽपि तपश्चरणे सत्यपि दुनिसद्भावात् कदाचित् सिद्धिः मुक्तिः अणिमादिसिद्धिर्वा स्यात्, कदाचिच्च न स्यात्, एवं सति साधोः आशंसा कर्तुं न युक्ता इति, इहलोकार्थं परलोकार्थं कीर्तिवर्णश्लोकाद्यर्थं च तपो न विधेयमिति स्थितम्, अथ रागद्वेषाभावमाह- ‘से भिक्खू' इत्यादि- स भिक्षुः शब्देषु शुभाशुभेषु अमूर्छितो अद्विष्टश्च, एवं रूप-गंध-रस-स्पर्शेषु अपि वाच्यं, KONKAKHELKORKONKAKKKKKTORY ॥२६॥ १D अरईरईओ २D महाआयाणाओं ३D ०दोषाभा०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy