________________
श्री सूत्रकृताङ्गदीपिका
तथा विरतः क्रोध-मान-माया-लोभेभ्यः, तथा प्रेमतो, दोषात्, कलहात्, अभ्याख्यानात्, पैशुन्यात्, परपरिवादात्, अरतितो, रतितो, मायामृषातो, मिथ्यादर्शनशल्याद् विरतः, स भिक्षुः यो महतः कर्मोपादानाद् उपशांतः, संयमे उपस्थितः, सावद्येभ्यः प्रतिविरतः ॥ ४९|| इमे तथावरा पाणा भवंति ते णो सई समांरभइ, णेवण्णेहिं समारभावेइ, अन्नं समारभतं न समणुजाण, इति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू ॥५०॥
इमे स्थावराः प्राणिनो भवन्ति तान् स्वयं न समारभते, नैवान्यैः समारम्भयते, अन्यं समारभमाणं न समनुजानाति, इत्येवं महतः कर्मोपादानादुपशांत: [ उपस्थितः ] प्रतिविरतः स भिक्षुः स्यात् ॥५०॥
जे इमे कामभोगा सचित्ता वां अचित्ता वा, तं णो सइं परिगिण्हड़, णो अन्त्रेण परिगिण्हावे, अन्नं परिहिंतं पि न समणुजाणइ, इति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू ॥५१॥
ये इमे कामभोगाः सचित्ता अचित्ता वा, तान् स्वयं न परिगृह्णाति, न अन्येन परिग्राहयति, अन्यं परिगृह्णन्तं न
१ Doरंभइ
२ D 'वा' इति नास्ति
द्वि. श्र. स्कन्धे प्रथमाध्ययनम्