SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ से बेमि पाईणं वा (४) एवं से परिण्णायकम्मे, एवं से ववेयकम्मे, एवं से वीयंतकारए भवतीतिमक्खायं ॥४५॥ सोऽहं ब्रवीमि, प्राच्यादिदिशो अन्यतरस्या: समागत: स भिक्षुः द्वयोरपि रागद्वेषयोः अदृश्यमान: संयमे रीयमाण: सन् एवं पूर्वोक्तप्रकारेण परिज्ञातकर्मा स्यात्, ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज़या प्रत्याख्यातकर्मा स्यादित्यर्थः, एवं स व्यपेतकर्मा अपूर्वस्य अबन्धक: स्यादित्यर्थः, एवं से योगनिरोधेन व्यंतकारको विशेषेण कर्मणां अन्तकारक: स्यादिति तीर्थकृद्गणधरादिभि: आख्यातं ॥४५|| प्राणातिपातेन कर्मबन्ध: स्यादित्याह तत्थ खलु भगवया छज्जीवणिकाय हेऊ पन्नत्ते, तं (जहा)- पुढविकाए जाव तसकाए, से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कंवालेण वा आउट्टिजमाणस्स वा हम्ममाणस्स वा तजिजमाणस्स वा परिताविजमाणस्स वा किलिज्जमाणस्स वाउद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकरं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा सव्वे WIKIKIKKIKIRIKKKKKKKKKKK! ॥२४॥ १ BD संयोग० २'कवालेण वा' इति नास्ति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy