SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कामभोगा सचित्ता, अचित्ता, ते सई जे परिगिण्हंति, अन्नं वि परिगिण्हावेंति अन्नं परिगिण्हतं समणुजाणंति ॥४३॥ इह खलु गृहस्था: सारम्भाः सपरिग्रहाः सन्ति, श्रमणा ब्राह्मणा अपि तादृशाः, ये इमे कामभोगा: कामाः स्त्रीसङ्गादयः भोगा: सक्चंदनगीतादयः, एते सचित्ता अचित्ता वा, तान् स्वयं परिगृह्णन्ति अन्यान् परिग्राहयन्ति, परं च परिगृह्णन्तं समनुजानन्ति । ॥४३|| उपसंहारमाह इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइआ समणमाहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइआ समणमाहणा वि सारंभा सपरिग्गहा, इच्चेते तन्निस्साए बंभचेरं वसिस्सामो कस्स णं तं हेउं? जहा पुव्वं तहा अवरं, जहा अवरं तहा पुव्वं, अंजू वेते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव, जे खलु गारत्था । सारंभा सपरिग्गहा, संतेगइआ समणमाहणा सारंभा सपरिग्गहा, दुहओ पावाई संखाए दोहिं वि अदिस्समाणो इति भिक्खू रीएज्जा ॥४४॥ ॥२३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy