SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ एते खलु मम कामभोगा, अहमवि एतेसिं ॥३५॥ . ये भिक्षाचर्योद्यता: तैः पूर्वमेव प्रव्रज्याग्रहणकाले एव एतत् ज्ञातं स्यात्, तद्यथा- अन्यद् अन्यद् वस्तु उद्दिश्य पुरुष: प्रव्रजित:, प्रव्रज्यां ग्रहीतुकामो वा एवं विप्रतिवेदयति जानाति, तद्यथा- क्षेत्रं, वास्तु गृहं, हिरण्यं, सुवर्णं कनकं, धनं गोमहिष्यादि, धान्यं शाल्यादि, कांस्य कांस्यपात्रादि, दूष्यं वस्त्रादि, तथा विपुलानि धनकनकादीनि, शंखा दक्षिणावर्ताः, मुक्तशैलादिका: शिला:, प्रवालं विद्रुमं, रक्तरत्नं पद्मरागादि, सत्सारं शोभनसारं शूलमण्यादि, स्वापतेयं द्रव्यं, सर्वमेतत् मम उपभोगाय भविष्यति, तथा शब्दरूपरसगंधस्पर्शा मे कामभोगाः, अहमपि एतेषां भोगानां सम्बन्धी ॥३५॥ से मेहावी पुव्वामेव अप्पणा एवं समभिजाणिजा, इह खलु मम अन्नयरे दुक्खे रोगायंके समुप्पजिजा, अणिढे अकंते अप्पिए अंसुभे अमणुन्ने अमणामे दुक्खे णो सुहे, से हंता भयंतारो कामभोगा, इमं मम अन्नयरं दुक्खं रोआतंकं परिआइयह, अणिठं अकंतं अप्पिअंअसुभं अमणुण्णं अमणामं दुक्खं नो सुहं, सोऽहं दुक्खामि वा सोआमि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा, इमाओ मं अण्णयराओ दुक्खाओ रोगातंकाओ पडिमोअंतु अणिट्ठाओ अकंताओ ॥१९॥ १ P एव नास्ति २ BD असुहे
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy