________________
इत्येते चत्वारः पुरुषा नानाप्रज्ञा: नानाऽभिप्रायाः, नानाशीला अनेकाचाराः, *नानादृष्टयो अनेकदर्शना* नानारुचयः, नानाप्रकार आरंभो धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण अध्यवसानेन संयुक्ताः - धर्मार्थमुद्यताः, प्रहीणपूर्वसंयोगा: मातापितृकलत्रादिसंबंधरहिताः, आर्य निर्दोष मार्गमसंप्राप्ताः, नो हव्वाएत्ति- न ऐहिकसुखभाजः, नो पाराएत्ति- नाऽपि भवपारगा: स्युः, किन्तु अन्तराल एव कामभोगेषु विसण्णाः ॥३३॥ अथ लोकोत्तरं पञ्चमं भिक्षु पुरुषमाह
से बेमि पाईणं वा (४) संतेगइआ मणुस्सा तं (जहा)- आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, है तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवन्ति, तं(जहा) अप्पयरे वा भुजयरे वा, तेसिं च णं जणजाणवयाइं परिग्गहियाइं भवंति, तं (जहा)- अप्पयरे वा भुजयरे वा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिआ, सतो वा वि एगे णायओ अ उवगरणं च विप्पजहाय भिक्खायरिआए समुट्ठिआ, *असतो वा वि एगे णायओ अ उवगरणं च
॥१८॥
** एतदन्तर्गतः पाठः । प्रतौ नास्ति १Dआयरिया २D आणायरिया