________________
-मेहावी पुण एवं विप्पडिवेदेति कारणमावण्णे-अहमंसि दुक्खामिवासोयामिवाजूरामिवा तिप्पामि वा पिड्डामि वा परितप्पामि वा, णो अहमेयमकासि, परो वा जं दुक्खति वा जाव परितप्पति वा नो परो एयमकासि, एवं से- मेहावी सकारणं परकारणं च एवं विप्पडिवेदेति कारणमावण्णे, से बेमि- पाईणं वा (४) जे तसा थावरा पाणा ते एवं संघायमागच्छंति, ते एवं परियागमावजंति, ते एवं विवेगमागच्छंति, (ते) एवं विहाणमागच्छंति, ते एवं संगतिअंति, उवेहाए णो विप्पडिवेदेति । तं (जहा)- किरिआ इ वा जाव निरए इ वा अनिरए इ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरुवाइं कामभोगाई समारभंति भोयणाए॥३२॥ मेधावी नियतिवादी कारणमापन्न: -स्वकारणं परकारणं वा उद्दिश्य प्रवृत्तिर्न पुरुषकारकृता, यतो न हि कस्यचित् आत्मा अनिष्टो येन अनिष्टा दुःखोत्पादिकाः क्रिया: समारभते, किन्तु नियत्यैव अयमनिच्छन्नपि तत् कार्यते येन दुःखभाग् भवति, एवमसौ कारणमापन्नो वेत्ति इति, कारणं चात्र- एकस्य असदनुष्ठानपरस्याऽपि न दुःखं स्यात्, अन्यस्य तु सदनुष्ठायिनोऽपि दुःखं उत्पद्यते, ततो नियति: एव की इति, एतदेवाह-सेबेमीति सोऽहं नियतिवादी ब्रवीमि, ये केचित् त्रसा: स्थावराश्च प्राणिन: ते नियतित एव औदारिकादिशरीरसंबन्धं
॥१७॥
** एतदन्तर्गत: पाठ: PBD प्रतिषु नोपलभ्यते तथापि IAM ग्रन्थानुसारेणास्माभिः गृहीतः । (१) D तसथावरपाणा