SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका इह द्वौ पुरुषौ भवतः, एकः क्रियामाख्याति, देशाद् देशांतरप्राप्तिः क्रिया, सा नियतेः एव स्यात्, एवं अक्रियाऽपि, द्वौ एतौ नरौ तुल्यो नियतिवशवर्तित्वात्, एकार्थी एककारणापन्नत्वात्, क्रियाऽक्रिये नियति- एककारणाधीने इत्यर्थः ||३०|| बाले पुण एवं विप्पडिवेदेति कारणमावण्णे, तं ( जहा ) - जो अहमंसी दुक्खामि वा सोयाम वा. जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा अहमेयमकासि, परो वा जं दुक्खइ वा परितप्पड़ व नो परो एयमकासि ॥ ३१ ॥ बाल्ये मज्ञः पुनरेवं विप्रतिवेदयति जानीते कारणमापन्नः कारणमुद्दिश्य, तद्यथा- योऽहमस्मि दुक्खामि त्ति - दुःखं अनुभवामि, सोयामिति - शोकं अनुभवामि, जूरामि त्ति दुष्कृतप्रवृत्तं आत्मानं गर्हामि अनर्थावाप्तौ विसूरयामीत्यर्थः, तिप्पामि - शरीरबलात् क्षराभि, पिड्डामि- पिडामनुभवामि, परितप्पामि परितापं अनुभवामि, एवं यत्सुखदुःखादिकं अनुभवामि तदहमेव अकार्षं, परो वा यद् दुःखादिकं अनुभवति मयि वा आपादयति तत्स्वयमेव कृतमिति, एवं स पुरुषकारणमापन्नः स्वकृतं परकृतं वा दुःखादि सर्वं पुरुषकारकृतमिति जानीते बाल इत्यर्थः ||३१|| (१) अहं तमकासी, (२) JAM वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्त्रे || द्वि.. स्कन्धे प्रथमाध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy