SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ न जानन्ति, एवमेव यथाकथंचित् ते विरूपरूपैः कर्मसमारंभै: विरूपरूपान् कामभोगान् समारभन्ते भोजनाय उपभोगाय, एवं ते अनार्या विप्रतिपन्नाः स्वपक्षं प्रतियन्ति श्रद्दधति इति पूर्ववत्, यावत् ते कामभोगेषु विषण्णाः, इत्ययं ईश्वरकारणिकः आत्माऽद्वैतवादी वा तृतीय: पुरुषजातः संपूर्णः ॥२८॥ अहावरे चउत्थे पुरिसजाए णियतिवादिएति आहिज्जइ, इह खलु पाईणं वा ( ४ ) तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगइए सड्ढी भवइ, कामं (तं) समणा य माहणा य संपहारेंसु गमणाए जाव जहा मे एस ध सुअक्खाए सुपन्नते भवइ ॥ २९ ॥ अथ अपरः चतुर्थ: पुरुषजातः नियतिवादी आख्यायते, इह खलु पाईणं इत्यादि प्राग्वत् यावदेष धर्मः स्वाख्यातो भवति ||२९|| नियतिवादी स्वमतमेवाह इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरिअमाइक्खड़, एगे पुरिसे णोकिरिअमाइक्खड़, जे पुरिसे किरिअमाइक्खड़, जे अ पुरिओ णोकिरिअमाइक्खड़, दों वेए पुरिसा तुला कारणमावन्ना ॥ ३० ॥ (१) JAM दो वि ते ॥१६॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy