SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे एस प्रथमाध्ययनम् यदपि च इदं श्रमणानां यतीनां निग्रंथानां निष्किञ्चनानां उद्दिष्टं प्रणीतं व्यञ्जितं व्यक्तीकृतं द्वादशाङ्गं गणिपिटकं, तद्यथा- आचार: सूत्रकृताङ्गमित्यादि यावद् दृष्टिवादः, सर्वमेतत् मिथ्या अनीश्वरप्रणीतत्वात्, नैतत् तथ्यं, नैतद् याथातथ्यं न यथास्थितार्थकथकं, इदं पुन: ईश्वरकर्तृत्वं आत्माद्वैतं च सत्यं, इदमेव तथ्यं, इदमेव याथातथ्यं, तदेवं ते एवं पूर्वोक्तनीत्या संज्ञां कुर्वन्ति ज्ञानं दधते, अन्येभ्यश्च संज्ञा संस्थापयन्ति, ते एवं संज्ञां सूपस्थापयन्ति, सुष्ठ उप- सामीप्येन युक्तिभिः स्थापयन्ति, ते चैवंवादिनः तदंगीकारजातीयं दुःखं दु:खहेतुत्वात् नातिवर्तन्ते न त्रोटयन्ति, यथा शकुनि: पक्षी पंजरं न त्रोटयति एवं तेऽपि तदुपदेशात् कर्मबंधनं नातिवर्त्तन्ते KA ॥२७॥ ते ण विप्पडिवेदेति तं (जहा) - किरिया इ वा जाव अणिरए ति वा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारभित्ता भोअणाए, एवमेव ते अंणायरिया विप्पडिवण्णा, तं पत्तिअ जाव इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा, तच्चे पुरिसजाए इस्सरकारणिए त्ति आहिए ॥२८॥ ते कदाग्रहास्ता एतद् वक्ष्यमाणं न विप्रतिवेदयन्ति न जानन्ति, तद्यथा- इयं क्रिया इत्यादि यावत् अनरक इत्येवं निर्विवेकत्वात् (१) D नकिंचनानां (२) DIAM - अणारिया
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy