________________
से किणं किणावेमाणे, हणं घायमाणे, पयं पयावेमाणे, अवियंतसो पुरिसमवि विक्विणित्ता घाइत्ता एत्थ वि जाणाहि णत्थि इत्थ दोसो ते णो विप्पडिवेदिति, तं (जहा)- किरिआ इ वा, जाव अणिरए इ वा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरुवरूवाई कामभोगाइं समारंभंति भोअणाए, एवमेव ते अणारिआ विप्पडिवण्णा तं सद्दहमाणा तं पत्तिअमाणा जाव ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसन्ना, दोच्चे पुरिसजाए पंचमहब्भूइए त्ति आहिए ॥२४॥ स क्रियार्थी पुरुष: क्रीणन् किञ्चिद् वस्तु मूल्येन गृह्णन्, परं क्रापयन् मूल्येन ग्राहयन्, तथा प्राणिनो मन् हिंसन्, परैः घातयन्, तथा पचन् पाचयन्, एतानि कुर्वतोऽन्यानपि अनुजानन्, अपि अंतश: पुरुषमपि पञ्चेन्द्रियं विक्रीय हत्वा घातयित्वा, अत्राऽपि पञ्चेन्द्रियवधे नास्ति दोषः, अत्रैवं जानीहि किं पुन: एकेन्द्रियवधे इत्यपि शब्दार्थः, ततस्ते नैव एतद् विप्रतिवेदयन्ति जानन्ति, तद्यथा- क्रिया चलनात्मिका सावद्यानुष्ठानरूपा, अक्रिया स्थानरूपा, यावद् एवमेव विरूपरूपै: नानारूपैः कर्मसमारंभै: सावद्यानुष्ठान: विरूपरूपान् नानाप्रकारान् कामभोगान् समारभन्ते स्वयं, अन्यांश्च कारयन्ति नास्त्यत्र दोष इति प्रतार्य, एवमेव ते अनार्या विप्रतिपन्ना विरुद्धं मार्गं प्रतिपन्नाः, तं आत्मीयं धर्मं श्रद्दधाना, आत्मीयांगीकारं रोचयन्तः तद्धर्मस्य आख्यातारं प्रशंसयन्तः, तद्यथा- स्वाख्यातो भवता
॥१३॥
(१) BD एवं ते